SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ दातुर श्रीराजशेखरकृते संघ महोत्सवे दाता चिन्तयति-तावत् सूर्यस्य सर्वप्रकाशकत्त्वात् तिमिरध्वंसनात् लोकोपकारकारकात् स्तुतिः, चन्द्रस्यापि तथैव, समुद्रस्यापि व्यवसायिनां मनोरथपूरकत्वात् लक्ष्मीजनकत्त्वात् रत्नाकरत्त्वाच्च महाविस्तीर्णपृथ्वीकुण्डलास्तुतिः, एवं नदीनां पृथिव्याश्च | सर्वोत्पत्तिताप्रशंसा, तथा कालस्य धर्मस्य ऋतूनां सर्वोपायरुपकारकत्वात् , इन्द्रादीनां मनसा सर्वेच्छादायकत्वात् , ऋषीणां च वचनमात्रेण परेषां कार्यसाधकत्त्वात् , परं मम का प्रशंसाऽत एवोक्तिः दाता ध्यायति विष्टपं कियदिदं ? तत्रापि भागाश्रयस्तत्राल्पा वसुधाऽम्बुधिर्यदवधिस्तत्रापि खण्डान्यहो । तत्रैकत्र वसामि तद्गिरिसरित्कान्ताररुद्धं ततः, का शक्तिः किमुपाददे ? किमु ददे? यहातृशब्दो मयिः॥११॥ सकलस्य विश्वस्य दाता एव धर्मः, यस्मादुदयं प्राप्य धर्मचक्रवर्तिचक्रवर्त्यादयो याच्यन्ते, यद्भाग्यमसामान्य येन केवला | श्रीर्भवति, भाग्यवतां तु श्रीर्मुजवत् सरस्वत्यपि वदनकमलवासिनी भवति, तुष्टश्च धर्मः किं किं न प्रापयति ?, अतः कारणात् &| सेवातुष्टेन धर्मेण दातुर्गृहे द्वयं दत्तं, अत एवाह दत्ता सत्पुरुषाय यद्यपि मया तुष्टेन सेवाभरात्, पुत्री श्रीविनयं नयं सुवचनं दानं विवेकं विना । कास्याः श्रीविनयादयश्च धिषणासाध्याः कुतःसा विना, ब्राह्मीं? तेन सखीयमस्त्विति युते ते तत्र धम्मो व्यधात्॥१२॥ यो हि अहर्निशं सद्गुरुभक्तिं कुरुते आत्मनः शरीरस्य च साधनां विदधाति सर्वलोकोपकारी सर्वव्यापी स सिद्धः, यस्य शरीरं न बुभुक्षया नापि आतपेन शीतेनापि न नापि जलेन नापि ज्वलनेन नापि निद्रया नापि कोपेन, किन्तु समचित्तः सर्वत्र स महात्मा दाता सिद्धतां दर्शयति, सिद्धावस्थाकार्य करोति, यतः
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy