________________
A
श्रीहर्षपुरी-81
एवं विक्रमसातवाहनमुखैर्दातार एते ततो, मन्ये दानमपि प्रदातृ यदमी तद्दत्तकीर्त्या स्थिराः ॥८॥ सावतरणा भटकोटिकोटेगजद्गजगलगर्जिस्फुटत्कर्णकुहरे सहर्षहयहेषितत्रस्तकातरगणे रणरसविलोकनकौतूहलितसकलसुरासुरदेवदेवी
दानषट्राजशेखरागन्दे रणे रणति सुभटाः प्रविशन्ति कुहरान्तरं तरन्ति दुस्तरं पारावारं तपन्ति विषमं तपः आरोहन्ति दुर्गम गिरि भ्रमन्ति करि
त्रिंशिका चार्यकृता
केसरिद्वीपिचित्रकव्यालवदनज्वालाजटिलमरण्य तेऽपि याचकचमं दृष्ट्वा श्यामा इव जायन्ते, मन्येऽहं न केवलं ते रुद्रादयोऽचल॥५६॥ शिखरशिखामारूढास्तद्भयादेव, परं किञ्चित् (कोच)कुलधवला धन्या यशस्विन आसन्नसिद्धिकाः पुण्यवन्तो विषमेऽपि कलौ दानद
यादाक्षिण्योपकारनिरता दृश्यन्ते, यतः
रुद्रोऽदि जलधिं हरिर्दिविषदो दूरं विहायः श्रिताः, भोगीन्द्राः प्रबला अपि प्रथमतः पातालमूले स्थिता । लीना पद्महदे सरोजनिलया मन्येऽर्थिसार्थाद हिया, दीनोद्धारपराः कलाविह खले सत्पुरुषाः केवलम् ॥ ९॥
न केवलं धनेनैव पुरुषस्य कीर्तिः, पश्यत मेरौ सुवर्ण लक्षयोजनसङ्खयं वैताढये रूप्यानन्त्यं रोहणाचले वजाकरत्वं ताम्रपण्यां मुक्ताफलानि तथा सर्वासु खानिषु, अथवा एते अचेतना मूढाः पाणिपादवऋविकला यदि न यच्छन्ति तदा न चित्रं, परमिन्द्राद-14 योऽपि विभवे सति न यच्छन्ति तच्चित्रं, अत एव किं वर्ण्यन्ते ते ?, सत्पुरुषस्तु वर्ण्यता, य एवं सर्वोपकारनिरतः, यतः
॥५६॥ प्रायः सत्यपि वैभवे सुरजनः स्वार्थी न दत्ते धनं, तीर्थान्नोद्धरति कचिन्न हरति व्याधीन न हन्त्यापदम् । अस्त्वात्मभरिभिर्जनैर्युगलिभिर्धन्यास्तु केचिन्नराः, सर्वाङ्गीणपरोपकारयशसा ये द्योतयन्ते जगत् ॥१०॥
*