________________
श्रीहर्षपुरी
तुङ्गाः सत्कुलविन्ध्यजाः सुगतयः सद्भावनावल्लकीसक्ताः श्रीसहचारिणो बहुविधग्रन्थार्थभोज्योर्जिताः। सावतरणा
गुर्वाधोरणशिक्षिताः शमगुडामिथ्यात्त्वदौःस्थ्ये कलेः, प्राकारौ दलयन्त्युपासकगजाश्चित्रं मदान्धा न यत् ॥५॥ दानषट्राजशखरा-ता
त्रिशिका चार्यकृता
एकेनापि सिंहेन बहवः शृगाला इव सूर्येण ध्वान्तानीव गंगाप्रवाहेण वृक्षा इव कुठारेण तरव इव तथा एकेनापि सत्पुरुषेण |
दात्रा ज्ञात्रा विवेकिना कलिकालोऽपि निर्जीयते; यतः॥५५॥
एकेनापि खरादयो भुजभृता रामेण निष्कन्दिता, एकेनापि हनूमता विदलिता नक्तंचराणां चमूः। एकेनापि धनञ्जयेन पृतना दौर्योधनी चूर्णिता, दात्रा तत्त्वविदा कलिर्बलवतैकेनापि निर्जीयते ॥ ६ ॥
चातका जलधरमिव चक्रवाकाः सूर्यमिव चकोराः शशिनमिव गजा विन्ध्याचलमिव देवा मेरुमिव तथा याचका दातारं दृष्ट्वा | | हृष्टा भवन्ति, वावदूकाः सन्तः स्तुवन्ति, मनोरथशतैर्ध्यायन्ति, काव्यश्लोकषट्पद्यादिभिः स्तुवन्ति, यथाकिं वज्राकर एव दन्तनिवहो ? जिह्वाऽस्य किं देवता, दृकिं कल्पलता? स्मितं किमु सुधा ? किं कल्पवृक्षः करः। किं चिन्तामणयो नखाः ? किमु मुखं चन्द्रः? स्वरः शान्तिक?, दृष्टेष्वर्थिजनस्य येष्विति मतिर्नन्दन्तु ते दानिनः ॥७॥
कृतयुगत्रेताद्वापरकलिषु दातारो बहवोऽभुवन , चक्रवर्तिभरतमान्धातदुष्यन्तहरिश्चन्द्रपुरूरवाऐलनलनघुपरामकर्णयुधिष्ठिरादयः, ते श्लोकवर्णनार्हाः, परं यथैते दातारोऽपि यस्य याचका यद्दत्वा चन्द्रार्क स्थिराः तदेव दानं वयं दाह (तुः) स्तुमः, यतः13
दत्ता भूर्वलिना धनं रविभुवा दैलेपिणा धर्मिणा, राज्य लक्ष्मणवान्धवेन करणं जीमूतकेतोस्तुका।
RECASTEREORE