SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ समासवि कातन्त्र पालने' इत्येतेषां चतुर्णा तेप्रत्यये भावकर्माणाकि 'दादेरि' (७-४-१५) रितीत्वे दीयते इति स्यात् , 'धेट् पाने 'डुधाञ् धार- समासा (सारस्वत दाणपोषणयो' रनयोर्भावकर्मणोकि धीयते इति भवति, तत्र कर्तरि कथं स्यातामिति प्रश्नः, 'दीङ्क्षये 'दी धीङ् अनादरे धी, विभ्रमे कर्तृरूपा ★ वर्त० ते, 'दिवादेयं (७-१-१५) इति यप्रत्यये दीयते धीयते ॥ १९ ॥ भानि ॥४८॥ । त्याद्यन्तमालयं प्रोक्तमसमस्तमजापयः । अन्यान्योऽनालयश्चैव, ह्यश्वालयमशालयः॥२०॥ | 'त्याद्यन्त' मिति, आलयशब्दो गृहवाची पुल्लिङ्गः,द्वितीयैकवचने आलयं इति स्याद्यन्तं, त्याद्यन्तं पुनरेवं 'अली भूषण-18| 12पर्याप्तिवारणेषु' अल्, अलन्तं प्रयुक्त 'धातोः प्रेरणे' (७-४-८) इति अिप्रत्ययः, जित्त्वाद् वृद्धिः, आलि इति स्थिते परतो अन० अम्, ट। 'अप कर्तरी त्या गुणायादेशौ, अटि, स्वर०, सवर्णे, आलयं सिद्धं । अजायाः पयोजापय इति षष्ठीसमासे प्रसिद्धमेतद्, अस|मस्तं तु कथमिति प्रश्नः, तत्र 'जप मानसे च' मनोनिवर्ये वचने इत्यर्थः, चाद व्यक्त वचने जप, जपन्तं प्रेरयति 'धातोः प्रेरण' || (७-४-८) इति बिः, वृद्धिः, जापि, अनस् , अप, गुणे अयादेशे दिवादावडित्यटि स्व०स्रो० अजापयः, यद्वा 'जि अभिभवे जिधातोः प्रेरणे षिः, जयन्तं प्रयुक्त, 'इडादेबी पुगि'ति पुक, इकारस्य आ. जापि, शेप प्राग्वत, अजापयः सिद्धं । 'णी प्रापर्ण' णी, नी, |नपूर्वः न नी अनी अन्याश्च ता अन्यश्चान्यान्यः १-३ प्रथमावहवचने सवर्णे० स्रो। अश्वालयमिति अश्वानामालयः अश्वालयहस्तमिति समासपद, असमासे तु 'श्वल श्वल्ल गतौ श्वल, श्वलन्तं प्रेरयति धातोःप्रे० विप्र वृद्धिः, श्वालि अन०अम् अपि गुणे । अयादेशे अश्वालयमिति सिद्धं । चैव हीति छन्दःपूरणे निपातः । 'णल गन्धे' णल, नलन्तं प्रयुक्त प्रेरणे जिः वृद्धिः नालि अनद्य. RECACASECRECOREONLOAD
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy