________________
कातन्त्र (सारस्वत विभ्रमे
स्याद्यन्तसमासाभानि
॥४९॥
कर
स् अपि गुणे अपि स्वर० स्रोवि० अनालयः । 'शल चलने वा 'शाल कत्थने वा' 'पल फल शल गतौ' शल्, शलन्तं प्रेरयति अनालयवत् साध्यं अशालयः,॥"अजिनान्यधिक्षताधुक्षतेत्त्याद्यपराण्यपि। शेषे च देवता देवतामित्यादि चकारतः॥१॥" अजिनानि 'ज्या वयोहानौ' ज्या क्रथादिः, आनिए 'ना क्रथादे' रिति नाप्रत्ययः, 'ग्रहाङ्किति चे' (८-४-३१) संप्रसारणं यकारस्य | इकारः, दीर्घस्य दीर्घः जी 'प्वादेहस्व' इति जि नञ्पूर्वः, न जिनानि अजिनानि सिद्धं । 'धिक्ष धुक्ष सन्दीपनक्लेशनयाचनेषु' धिक्ष धुक्ष, अनद्य० तप० दिवादावट, अकर्तरीत्यप्, स्वर० अधिक्षत अधुक्षत सिद्धं, यद्वा 'दिह उपचये दिह, 'दुह प्रपूरणे दुइ | अन तन् प्र०, 'हशषान्तात् सगि (७-२-१३) ति सक् प्रत्ययः 'दादेर्घः' (2-४-१५) 'आदिजबानां झमान्तस्य' ति (४-४-२८) दस्य धः, 'खसे चपा झसाना' मिति (४-४-२५) घस्य कः, कषसंयोगे क्षः अधिक्षत अधुक्षत | 'शीङ् स्वम' इत्यस्यात्मनेपदिनः वर्तमाने मध्यमपुरुषैकवचने शेषे । 'देवृङ् देवने' देव, वर्त० ते, तुबादि तां, अप् , देवते देवतां सिद्धम् ॥ २० ॥ __ अव्याधयोऽसमस्तं स्यात्, येयेषांचक्रिरे पदम् । अक्षेपयस्तथा चान्यदक्षेवयममीवयम् ॥ २१ ॥
॥ इति कातन्त्रविभ्रमसूत्रं सम्पूर्णम् ।। 'अव्याधय' इति, न विद्यते व्याधिर्येषां ते अव्याधयः इति समस्तम् , असमस्तं तु 'व्यध ताडने' व्यध् , विध्यति कश्चि|त्तमन्यः प्रयुङ्क्ते 'धातोः प्रेरणे' जिः, वृद्धिः, व्याधि, अनद्य०स् शेष अशालयवत् साध्यम् अव्याधयः । येयेषांचक्रिरे इति पदत्रयसदृशमेकं पदं कथं स्यादिति साध्यते, 'येष प्रयत्ने' येषु, अत्यर्थ येषते 'अतिशये हसादे' रिति (७-३-५७) या द्वित्वं येयेष
SCIEOCOSMOSINOCENA
६ कथं स्यादिविजा वृद्धिः, व्यायाधयः इति सम