SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ कातन्त्र (सारस्वत, विभ्रमे भानि 'त्याध ॥४६॥ 'वृक्ष वरणे' वृक्ष, वर्तमाने ए, अप्, वृक्षे, यद्वा अनयोरेव धात्वोः अनद्यतने इप्रत्यये अगवे अवृक्ष सिद्धं । अहय इति, हयशब्दान-15 स्याद्यन्तापूर्वात् १-१ अहिशब्दाद्वा जसि, क्रिया तु 'हय गतौ' (क्लान्ती वा) हय, अनद्यतने सि, अप्, दिबादावद्, स्रो०, अहयः सिद्धं । 'उङ्कुङ्कु, वर्तमाने इप्रत्यये (नजि) सिद्धं, त्याद्यन्तं, स्याद्यन्तं तुन कविः अकविस्तस्यामन्त्रणे, नपूर्वात् कुशब्दाच्चतुर्थ्यां वा अकवे न्तानि इति ज्ञेयम् । अयसे इति लोहवाची चतुर्थ्यन्तः, क्रिया तु 'अय गतौ' अय् , वर्त० से, अप्, अयसे सिद्धम् । 'उख नख णख० गतो' |'लख रख' परोक्षे एप्रत्ययः, द्विश्च 'लोपः पचा'मितिपूर्वलोपः एकारश्च लेखे रेखे सिद्धं । रजसि इति पांशुरेणुः ७-१, क्रिया तु |'रंज रागें रंज, वर्त० सि, अप्, 'अपि राजदंशे'(?) ति नलोपः, स्वर० रजसि सिद्धं । 'रेजे अलिडि'ति लिट् इति परोक्षप्रत्ययानां | संज्ञा पाणिनीयानां, परोक्षप्रत्ययं विना रेजे इति व्युत्पादनीयं, परोक्षे त्वेवं-'राज दीप्तौ' राज् , परतः णवाद्यात्मनेपदे ए द्विश्चेति | द्वित्वं, रराज् ए इति स्थिते 'लोपः पचां कित्ये चास्ये' (७-४-४५) ति सूत्रस्थचकारात् पूर्वस्य रस्य लोपः अकारस्य एकारः, |स्वरहीनं, रेजे इति सिद्धम् परोक्षं विना रेजे इति कथं सिद्धयतीति प्रश्नः, इहोत्तर-रेज दीप्तौ रेज्, ऋकार इत् , भुवादिः, तिबा| द्यात्मनेपदोत्तमपुरुषकवचन ए, अप्कर्तरीत्यप् , अदे इत्यलोपः, यद्वा 'ऋजि गतिस्थानार्जनेषु' अर्मु कश्चिद् व्यञ्जनादिं पठति, तन्मतमाश्रित्य प्रयोगोऽयं रिज्, गुणकृतस्तु विशेषः, शेषं प्राग्वत् , रेजे इति सिद्धम् ॥१७॥ अद्यौर्न नसमासोऽयं, सर्वेषामिति चैकता । अन्येषामपरेषां च, केषां कासां तथा दश ॥१८॥ ॥४६॥ 'अद्यौ' रिति न द्यौरद्यौरिति नइसमासः, प्रतिपक्षस्तु 'छु अभिगमने' धु, अन० सि दिवादावट 'ओरा' (७-४-८२) वि AAAAA SORRESTEREOSECSTEM %A5%
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy