SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ कातन्त्र (सारस्वत विभ्रमे ॥४५॥ DOESCRECRCE | दिवादिसिप, दिवादावट , गुणः, 'दिस्योर्हसादि ति सिप्लोपः, 'स्रोविः' अपेपेरिति सिद्धम् । 'उदै तुर्वै धुर्वे दुवै धुर्वे जुर्वे अर्व भव | स्यादित्याशर्व हिंसायां' धुर्व, ऐकार ऐदित्कार्यार्थः, अत्यर्थ धूर्वति ‘अतिशये हसादे' रिति । ७-३-५७) यङ् लुक् द्वित्त्वं 'झपानां जवच यंताभानि (बाश्च ) पा' इति (७-४-२७) पूर्वधस्य दः, 'यडी' ति (७-४-३४) पूर्वनामिनो गुणः, 'लोपो व्योर्वस' इति क्षेमेन्द्रकृतवृत्ति& सूत्रेण वकारलोपः, दो धुर् इति स्थिते दिवादितप्रत्ययः, दिबादावट इत्यर्, 'यबोर्विहसे' (७-४-१३ ) इति दीर्घत्त्वे रेफस्योर्ध्वग| मने द्वित्वे अदोधूर्त सिद्धं । अनिल इति 'णिल गहने जिल्, तुदादिः, 'आदेः ष्णः स्नः' इति नत्वे दिवादिसिप्प्रत्यये 'तुदादेर। (७१-१९) इत्यप्रत्ययेऽनिलः । कुत इति 'टु क्षु रु कुक् शब्दे ककारः परस्मैपदार्थः, वर्त० तस् , अप , अदादेलगित्यपि लुकि | कुतः सिद्धम्, स्याद्यन्तता सुगमेति न लिखिता ॥ १६ ॥ अरये नभसे पयसे वयसे लोके नसे गवे वृक्षे । अहयोऽकवेऽयसे लेखे रेखे रजसि रेजेऽलिट् ॥१७॥ 'अरये' इत्यादि, स्याद्यन्ताः सुगमाः, क्रियारूपे तु साधनां ब्रूमः, 'अय वय पय मय नय रय गतौ' भ्वादिः रय, दिवादिइप्रत्ययः, अपकर्तरीत्यप, दिबादावद् , अइ एअरये । 'णुभ णभ हिंसायां' णम् , आदेः ष्णः नः, नम्, वर्त० सेप् नभसे। 'अय वय |पय मय गतौ' पय् वय , नभसेवत् साधना, पयसे वयसे । 'लोक दर्शने' लोक् , वर्त० ए, अप्, अदे, अइए, लोके। 'णस् कोटिल्ये शब्दे वा' णस्, आदेः ष्णः स्वः, नस् , वर्तमाने ए, 'अय् करो'त्यपि नसे, नासिकाशब्दस्य चतुर्थ्येकवचने नसादेशे, यद्वा शकटपर्याये अनस्शब्दे चतुर्थेकवचनान्ते ज्ञेयं स्याद्यन्तं । उङ् कुङ् षुङ् गुङ् घुङ् शब्दे, गुवर्तमाने ए, अम्, गुणः, ओ अब्, गवे सिद्धं । ४५॥ १
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy