SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ स्याद्यन्ताभानि त्या| घन्तानि कातन्त्र है| दिवादि अम् , अप, अवनम् , एवमानिष्प्रत्यये वनानि सिद्धयति, यद्वा 'अन प्राणने' वनपूर्वः वनमनिति स्मेति णिनिरतीते' (सारस्वत) (८-२-११) इति इन , वनानि १-१, 'नपुंसकात् स्यमोलुगि' ति लुक् । 'अस भुवि' इति धातोर्वसि प्रत्यये 'नमसोऽस्ये' (७-३-२६) विभ्रमे त्यलोपे स्वः इति सिद्धम् । खिलमिवाचरं 'कत्तुयेङि' ति क्विप लोपः, अनद्यतनेष्म, अप लक अखिलं सिद्धं । 'या प्रापणे' इत्यस्य ॥४३॥ | आनिपि यानिरूपं । 'शुभ शुभ शोभार्थे' शुभ तुदादिः, 'रण शब्दे' रण भुवादिः, आनिपि परे शुभानि रणानि सिद्धम् ॥१५॥ | उपलक्षणतो लोके, इति रूपस्य विभ्रमे । कुण्डे पिण्डे तथा मुण्डे, मुण्डे चण्डे च खण्डके ॥ १ ॥ 'कुडि दाहे' कुड्, दूध 'पिडि सङ्घाते' पिड 'मुडि मज्जने उद्यमे वा' मुड्, चडि कोपे चड् 'खडि मन्थने' खड्, सर्वत्र वर्तमाने ए प्रत्ययः, 'इदित' (७-४-९६) इति नुम्, कुण्डे पिण्डे इत्यादिरूपाणि स्युः, एतानि सप्तम्येकवचनप्रतिरूपकाणि प्रथमाद्वितीयाद्विवचनसदृशानि वा । । सास्नाया अकृशोऽताता, अमर्मा अवटोऽनृणाम् । रेफ वेष रवेऽपेपेरदोधूर्तानिलः कुतः॥ १६ ॥ ___'सास्नाया' इति, इहापि प्रायः स्याद्यन्तप्रतिरूपकाः, सास्नाशब्दस्य षष्ठयेकवचनान्तस्यादौ रूपं, क्रिया तु 'ष्णा शौचे | 'आदेः ष्णः स्नः' (७४-७७ ) स्ना, अत्यर्थं स्नाति, 'अतिशये हसादे' (७-३-५७) रिति यङ् , यडो लोपे द्विवचनं 'पूर्वस्य | हसादिः शेष' इति (७-४-२४) नस्य लोपे आशीर्यास्प्रत्ययः, सास्नायाः सिद्धं । 'कृश तनूकरणे' कृश , अनद्यतने स् , दिवादावट | 'लित्पुषादे' (७-२-१५)रित्यप्रत्ययः, स्वर० अकृशः इति सिद्धम् । नास्ति तातो येषां तेऽताताः१-३ स्याद्यन्ते, क्रिया तु 'तर्द हिंसायां' तर्द, अत्यर्थ तर्दति यङ्, यङ् लुक्, द्विश्च, अनद्यतने स्, अट्, सौ पदान्ते रेफप्रकृत्योरपि दधो रत्वं, 'आत' इति (७-४-३५) पूर्वस्य WASTARFSEMISS 30
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy