________________
कातन्त्र (सारस्वत) विभ्रमे
॥४२॥
KACAECECENESIRECTEGGARCASSA
सन्ध्यक्षराणामाः,अप, अदादलक्, श्यामः,यद्वाशो तनूकरणे' इत्यस्य मसि रूपं । 'ध्यै चिन्तायां'ध्यै, दिबादिस्, अप्कर्तरीत्यप, स्याद्यन्ताअडागमः, ऐ आय् अध्यायः । 'णल गन्धे आदेःष्ण नल्, अनद्यतने स्, अप् अद्, अनलः। 'क्षर सञ्चलने क्षर, अनद्यतने अम्,
भानि त्या| दिवादावद, अक्षरमिति इति समुच्चयरूपाणि भवन्ति ॥ वेम नेम मम स्यामो, दाम विश्राम वाम च । बहुत्वं कथमेषां ||
धन्तानि स्यादेकत्वं भवतामपि ॥१॥ आदिदेवेत्यसम्बुद्धिः, पाथ इत्यनपुंसकम् । अजागाः कथमेकत्वं, कथं सिद्धयेत्तथा मधुक् ॥२॥ इदं श्लोकद्वयमवचूरिकृता कृतमस्ति प्रसङ्गतः ।
अशोकोऽनौस्तथा वातादश्रीणामरुणोऽवनम् । वनानि स्वोऽखिलं यानि, शुभानि च रणानि च ॥ १५ ॥ ___'अशोक०' इति स्याद्यन्ताः प्रायः सुगमा एवेति त्याद्यन्ता एव दर्श्यन्ते, 'शुक गतौ' शुक, अनद्यतने स्, दिवादावद् , अप कर्तरीत्यप, उपधाया लघोरिति गुणः, स्रो०, अशोकः सिद्धं । न नौरिति अनौः-तरेरन्यत् इति स्याद्यन्तं, त्याद्यन्तं तु 'णु स्तुतौ' णु 'आदेः ष्णः स्नः' नु, अनद्यतने स्, दिबादावट , 'ओरा' (७-४-८२) वित्यौकारः, अनौः सिद्धं । 'वा गतिगन्धनयोः' वा, तुप्त अप अदादेलक्, 'तुह्योस्तातङि' ति तात् हेरपि वातात् । 'श्री पाके' श्री, दिबादि अम् , 'ना ऋथादेः' दिवादावट , सवर्णे दीर्घः सह, णत्वं प्वादिष्वपाठान्न हस्वत्त्वं, नाप्रत्ययस्य ङित्त्वाद् गुणाभावः, अश्रीणामिति सिद्धम् । अरुणः सूर्यस्य सारथिः वर्ण| विशेषो वा, त्याद्यन्तं तु 'रुधिर् आवरणे' रुध्, 'रुधार्दनम्' (७-१-१७) दिवादावद् , णत्वं, 'दिस्योहसा' दिति (७-३-३) स्& लोपः, 'वाऽवसाने (४-२-२७) इति धस्य दत्त्वे, 'दः स (४-४-२४ ) इति सत्वं, अरुणः । 'वन पण संभक्तौ' वन् भौवादिका,
RICARICAS 4X67%
॥४२॥