________________
स्याद्यन्ताभानित्या द्यन्तानि
कातन्त्र है द्रष्टव्यः, रण शब्दे, साधना शेलुवत् , वेणुरित्याह च हेमसूरिः, पञ्च इतः-प्राप्तः पञ्चभिः पञ्चभ्य इतः प्राप्तः तस्मिन् पञ्चते (सारस्वत)
इति स्याद्यन्तं, त्याद्यन्तं तु 'पचि व्यक्तीकरणे' पच्, वर्त्तमाने आते, अप् प्रत्ययः, 'इदित' इति (७-४-९६) नुम् 'आदाथ इ.' विभ्रमे
(७-३-१६) पञ्चेते सिद्धं । स्म इति अतीतद्योतकः, स्मेति निपाति हस्वः णत्त्वं ऋणानि सिद्धम् ॥१३॥ चस्य समुच्चयार्थत्वात् समुच्चयात्पुनश्चस्य, प्रयोगास्त्यादिजा अमी । अस्यास्तस्याश्च यस्याश्च, कस्या इति चतुष्टयी ॥१॥ 'अस् क्षेपणे'
'यस मोक्षणे 'तस क्षये 'कस गतिशातनयोः' कस्, आशिषि यास् , स्वरहीनं, अस्याः तस्याः यस्याः कस्याः इति रूपाणि स्युः । ॥४१॥
एकस्य कस्य धातोः स्यात्त्यादौ रूपचतुष्टयम् । पर्वाणि पर्वतं पर्व पर्वतोऽपूर्वमेव च ॥१४॥ | 'एकस्ये ति कस्यैकस्य धातोः त्यादौ स्याद्यन्तप्रतिरूपकं रूपचतुष्टयं भवतीति प्रश्नार्थः, 'पूर्व पर्व सर्व पूरणे' पर्व, परतः | आनि तस् हि तुबादि तं प्रत्ययः, सर्वत्राप्प्रत्यये पर्वाणि पर्वतः पर्व पर्वतमिति रूपचतुष्टयं, पूर्वधातोर्दिवाद्यम्प्रत्ययेऽपि अटि 'अदे' अपूर्व सिद्धम् ॥ १४ ॥
चस्य समुच्चयार्थत्वात् । जलानि वातो वातं च, वातः प्रातस्तथैवहि । श्यामाऽध्यायोऽनलश्चाप्यक्षरं चस्य | समुच्चयात् ॥ १॥ 'जल धान्ये' जल, आनिपि अपि जलानि । वा गतिगन्धनयोः वा, अत्र तस् तुवादि तं त, अप् 'अदादेल वातः वातं वात इतिश्रूपाणि । 'प्रा पालनपूरणयों' प्रा, वर्तमाने तसि अपि अदादेर्लक् प्रातः। 'श्ये गतौ, श्ये, वर्तमाने मस्,'
१ तुबादिमप्रत्यये 'अस् भुवि ' इत्यस्य स्मेति । 'ऋश्गतौ' ज्यादौ ल्वादौ आनिपि णत्वे ह्रस्वेऋणानि.
॥४१॥