________________
आदितः किर्द्विश्रे' ति (८-२-३१
र जगिः इति जातं इकारान्त ३.२.१८) सूत्रेण एकारे |
कातन्त्र & विति अत्प्रत्ययः, अप कर्तरीत्यप् (७-१-१२) गुणः, ओ अब् , 'ट्व्रित' (६-२-४) इतीप् भवति, सम्बोधने हे भवति', 'धौ&ा त्यादौ (सारस्वत)
Pइस्व' इति (३-२-११) इस्वः। 'ग्लै हर्षक्षये' 'म्लै गात्रविनामे' 'डुधांधारणपोषणयोः' 'डुदादाने' 'पा रक्षणे' 'ला आदाने 'कै गैरै विपरीतानि विभ्रमे
शब्द' सन्ध्यक्षराणामा' (७-४-७३) इत्याकारः, ग्लायति स्म म्लायति स्म दधाति स्म ददाति स्म पाति स्म लाति स्म रायति | रूपाणि
&स्म एभ्यो धातुभ्य आदितः किर्तिश्चे' ति (८-२-३१) सूत्रेण कि प्रत्ययः, पश्चाद् द्विवचनं हस्वः 'आतोऽनपी (७-४-६९) ३७॥
त्याकारलोपः, स्वरहीन, जग्लिः मम्लिः दधिः ददिः पोपः ललिः रिः जगिः इति जातं इकारान्तं, ७-१ डेरोर्डित्' (३-२-२१)
जग्लो मम्लौ दधौ ददौ पपौ ललौ ररौ जगी, एवं जग्लिमम्लिपपिदधिददिशब्देषु सम्बोधने 'धा' विति (३-२-१८) सूत्रेण एकारे & कृते जग्ले मम्ले पपे इत्यादयः प्रयोगाः स्युः । 'सृ गतौ सृ, सरति स्म आदृतः किद्धिश्चे ति (८२-३१) किः, ककारः
कित्कार्यार्थः, इप्रत्ययः, द्वित्त्वं, सृ सृ इति स्थिते 'र' (७-४-२८ ) इति पूर्व ऋकारस्य अत्वं, 'कर' मिति (२-१-३) रत्त्वं सत्रिः, इकारान्तत्त्वे 'समानाद्धेर्लोपोऽधातो' रिति ( ३-१-६ )धोपे 'धा' विति (३-२-१८) एत्त्वे सटे इति सिद्धं । 'जनी प्रादुर्भावे' ईकार | 'आदीदित' इति सूत्रविशेषणार्थः, जन्, 'आदृतः किश्चि' ति चकारादुपधालोपिन इति क्षेमेन्द्रोक्तेः चकाराद्गमिजनिहनिभ्यः किरिति मण्डनव्याख्यातश्च किप्रत्ययः, द्वित्त्वं, ज जन् इ इति स्थिते 'गमा स्वर' (७-४-६८) इत्युपधोलापे, स्वरहीनं, जज्ञि,
A५॥३७॥ पश्चादिकारान्तत्त्वेन हरिशब्दवत् सम्बोधने जज्ञे इति सिद्धं, एवं जग्मे जघ्ने इत्यादयोऽपि साध्याः। (जगाम न गमे रूपं ) 'कै गै |रै शब्दे' सन्ध्यक्षराणामाः, गा, गायतीत्येवंशीलः 'आदृतः कि' रिति किप्रत्ययः, द्विश्व, 'कुहोश्चु' रिति (७-४-२६) गस्य कः,
BREAKIWARE