________________
कातन्त्र बलानि न विद्यते चर्चा येषां ते अचर्चाः इति बहुत्त्वं, एकत्वे प्रश्नः, 'घृती ग्रन्थे हिंसायां च' चुत् , 'अतिशये हसादेर्यङि'ति (७-३-५७) स्याद्य(सारस्वत) यङ्, यङ्लुकि चहादित्वादप लुक् द्विश्व, 'र' इति(७-४-२८)रत्वे 'ऋदन्तानामृदुपधानांचे'ति(८-२-३०)पूर्वस्य रुक, दिवादिस्प्र०,गुणः,
न्ताभानि विभ्रमे तस्य रत्वे 'रिलोपो दीर्घश्चे' (२-४१२) तिरस्य लुकि पूर्वस्य दीर्घे अचर्चाः, यद्वा चर्चा इवाचरति 'कर्तुर्यङि'ति (७-४-५) 'अत्रार्थे क्विरपि
त्याद्यवाच्य इति क्षेमेन्द्रोक्तः, 'वेरिति(८-४-२७) विलोप, अनद्यतने स्प्रत्ययः, दिबादावद् ,स्रोवि०,अचर्चाः। 'पुर अग्रगमने' पुर्, तुदादि॥३६॥
न्तानि तुबादिस्थ आनिप, तुदादेरप्रत्ययस्यापित्त्वानोपधागुणः, णत्वं, पुराणि । 'वृष सेचने वृष् आनिप् , अप्प्रत्ययः, अपः पित्त्वाद् 'उपधाया लघो' रिति(७-४-६०)गुणः, ऋकारस्य अर् , णत्वं, वर्षाणि। 'मठ मदनिवासयोः' मठ , आनिपि अपि मठानि । न विद्यन्ते मीना-मत्स्या येषु ते अमीनाः, मीनशब्दे सत्ययं समासः, एकत्त्वं तु 'मी हिंसायां' दिवादिसिः, दिबादावद् , 'नाक्रथादे' रिति || (७-१-२०) ना प्र०, स्रोवि० अमीना इति सिद्धं । घन इवाचरति 'कर्तुर्यङि' ति यङ्, यङ् लोपःआनिपि धनानि रूपं सिद्धयति । 'अन प्राणने अन् सर्वपूर्वः सर्वमनितीत्येवंशीलं 'णिनिरतीते' (८-२-११) णिन् प्रत्ययः, णत्वं १-१ 'नपुंसकात् स्यमोलक' 'सवणे दीर्घः सर्वाणि । 'बिल भेदने बिल्, आनिप् प्र. 'तुदादेर' (७-१-१९) गुणनिषेधः विलानि । 'पा पाने' अनद्यतने अम् दिवादावट भूते सिर 'दादेः प' इति (७-३-१०) सेर्लोपः 'सवर्णे दीर्घः सह' 'मोऽनुस्वारः (२-३-१८) अपां,यद्वा 'पा रक्षणे' पा, अमद्यतने अम् , अप्कहाचरीत्यप् , अदादेलक (७-१-१३) सवर्णे दीर्घः सहापामिति सिद्धयति ॥१०॥ समुच्चयाच्चकारस्य स्याद्यन्तं भवतीत्यपि ।
तथा जग्लो दधौ मम्लौ, ददावित्यादयोऽपरे ॥१॥ जग्ले पपे ददे मम्ले, जज्ञे सने मुखास्तथा। विना परोक्षम-18॥३६ ॥ भ्यूह्याः, स्याद्यन्ता बहवो बुधैः ॥२॥ अनयोः सोपयोगित्वात किंचिल्लिख्यते-'भू सत्तायां' भू, भवतीति 'शतृशाना'