________________
RAS
स्याद्यन्तप्रतिरूपकास्त्यादयः
कातन्त्र अष्टाविति कथं द्वित्वं, राजेभ्य इति साधुता । तेनेत्येतत्याद्यन्तं स्यादत्यावन्तं भवेदिति ॥५॥ (सारस्वता "अष्टाविति' 'अशु व्याप्ती' अशूङ अश्यतेऽस्म 'तक्तवत' इति (८-२-१३)क्तप्रत्ययः, 'छशपराजादेःषः' इति (४-४-१८) विभ्रमे
पः,'ष्टुभिःष्टु'रिति(२-३-७)टः, प्रथमाद्विवचनं औ, अष्टौ। राज्ञामिभ्यो राजेभ्यः षष्ठीतत्पुरुषः१-१॥'तनू विस्तारे' णवादिस्थोऽप्रत्ययः ॥३२॥ 'द्विश्च' (७-४-४३) 'लोपः पचा कित्ये चास्येति(७-४-४५) पूर्वद्विवचनलोपः अकारस्यैकारः, स्वरहीनं० तेन । 'इण गतो भवपूर्वः भव संसारं शङ्करं वा एतीति क्विप् तुक्, क्विब्लोपे भवेत् १-१, 'हसेपः सर्लोपः' (३-२-३ ) ॥५॥
हस्तौ द्विवचनं नेदं, शोभनेष्वित्यसप्तमी । क्षीरस्येति न षष्ठीयं, त्यावन्तं वायुरित्यपि ॥ ६॥ &ा हस्ता' विति हस्ताविति द्विवचनान्तं प्रसिद्धं, द्विवचनान्तं नेदं कथमिति प्रश्नः, तत्र 'हस हसने हस् 'स्त्रियां क्ति' रिति (८४-१६) भक्तिः स्वरहीनं हस्तिः , ७-१'डेरौ डित्' (३-२-२१)। शोभना इषवो-बाणा यत्र कुले तत् शोभनेषु, 'नपुंसकात् स्यमोर्लक् (३-३-११)।
हे क्षीर स्येति, 'षोऽन्तकर्मणि' धातुः, साधना प्राग्वत्, अथवा क्षीरमिच्छतीति 'करणे च यः' (बिर्डित्करणे ७-४-६) इति सूत्रस्थचकारात् क्वचिदितीच्छायामपि यः प्रत्ययः, सुगागमोऽसुगागमश्चेति ज्ञातव्यमिति पुंजराजव्याख्यानात, अनेन यः प्रत्ययः सुकागमः ‘स धातु' रिति (७-४-१०) धातुत्वात् अग्रे हि 'अतः' (७-३-१३) इति हेर्लकि क्षीर स्येत्यषष्ठयन्तं । 'वा गति गन्धनयोः' वा विधिसम्भावनयोः यादादिस्थो युस् प्रत्ययः, अप्प्रत्ययः अदादेलुक, वायुः ॥ ६॥
दधिस्येति कथं साधु, मधुस्येति तथा परम् । केनेत्येतददान्तं स्यादपापा इत्यसुप्तता ॥७॥
RSSASSASSIS
पुजराजव्याख्यानात, अने.
X॥३१॥
पायादादिस्थो युस प्रत्याह 'अतः' (७-३-१३)
*