SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ कातन्त्र दिबादावडि' त्यडागमः, 'सिसतासीस्यपा' मिति (७-४-१०४) इद्, 'ध्वे च सेर्लोपो' गुणः, गर्, 'इटो ग्रहा' (७-४-१२०)- त्याचन्ता(सारस्वत) है। मिति बहुवचनेन वृङ् सं० वृञ् वरणे दीर्घऋवर्णान्तानां इटो वा दीर्घत्वमिति क्षेमेन्द्रकृतव्याख्यातः वेट ईद, स्वरहीनं, अवाग भः स्यादिः विभ्रमे | रिध्वं अवागरीध्वं, वा लत्वं र् ल, अवागलिध्वं अवागलीध्वं, तथा 'नामिनोऽचतुर्णा धो ढ' (७-४-१२१) इत्यनेन सेटो हसावे श्लोकः२ शति वक्तव्यम् , ध्वमित्यस्य दवं, अवागरीदवं अवागलीदवं अवागरिध्वं अवागलिध्वं, गृ निगरणे ४ अवपूर्वः तनादिगणस्थः ध्वं प्र०, पूर्वमडागमः, भृते स्प्रत्ययः, 'स्वरान्तानां हन्ग्रहदृशां भावकर्मणोः सिसतासीस्यपा मिति इद्, णित्त्वाद् वृद्धौ गार् ४ स्वरहीनं प० नाम्यन्ताद्धातोः ध्वं वं वा, वा लत्वं, अवागारिध्वं अवागालिध्वं अवागारिवं अवागालिदवं ४, इडभावे गृ ध्वं दिवादावद् भूतस् प्र. अवपूर्वः 'ध्वे च सेर्लोप' इति स् लोपः 'ऋत इर् ' (७-४-१०२) इति इर् अवागिर ध्वं इति स्थिते यवोर्विहस इति दीर्घः गीर्, स्वरहीनं, नाम्यन्तात् ध्वमित्यस्य वं, अवागावं इति सिद्ध, एवंविधानि त्रयोदश रूपाणि ॥१॥ अग्निभ्यः पार्थिवेभ्यश्च, प्रथमान्तं पदद्वयम् । एषेति नैतदायन्तं, इवानस्येति च साधुता ॥२॥ अग्निभ्य' इति चतुर्थीपञ्चम्योबहुवचनान्तमसदिग्धं, प्रथमान्तं च सन्दिग्धमिति साध्यते, 'भ्यसि भ्यये' भ्यम् म्यसतीति क्विप् क्विप् सर्वापहारी लोपः, अग्निपूर्वः, अग्नेयः आग्निभ्य इति पञ्चमी तत्पुरुषे प्रथमैकवचनं सिः 'हसेपस्सेर्लोप'(३-२-३), ॥२८॥ 'स्रोविसर्गः' (४-४-९) अग्निभ्यः, यद्वा 'भये तु भी' रित्येकाक्षरनिघण्टौ, भीर्भयम् अग्नेय॑ः १-३ । इभ्यः पार्थिवपूर्वः पार्थिव १ यद्वा बिभी भये ' अग्नेर्बिभेतीति विप् १-३ अग्निभ्यः
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy