________________
श्री शोदेवीये
प्रत्या
ख्यान स्वरूपे
॥ २२ ॥
जणम्मि || २५६ || संभोइयाइभेओ नत्थि गिहत्थाण तेण जो सत्तो । अविसेसेण पयच्छइ असमत्थो देइ उवएसं ||| २५७॥ एवं वत्थाईणिवि दाणे गिहिणो विही इमो चैव । तुच्छो पणमिय गुरुणो तप्परिवारस्स वा देह ॥२५८॥ एसो अविसेसेणं दाउमसत्तोत्ति धम्मसूरीणं । दुप्पडियारत्तणओ विसेसओ पूयणिज्जाणं ॥ २५९ ॥ देह विसेसेसिं तप्परिवारस्स वावि गुणनिहिणो । अह उवगरणं गुरुणोवि अत्थि परेसिं च तं नत्थि || २६० ॥ तो तेसि तं पयच्छह अह दोण्हं नत्थि तत्थ दायव्वं । लद्भिविहीणाणं चिय अह लद्धिविवज्जिया दोवि || २६१|| तो गुरुणो च्चिय देयं इहरा दोसा विवेगविरहाओ । आणा भंगऽणवत्थामिच्छत्तविराहणाईया ॥२६२॥ अहतुच्छो पुण दोषहं संतेऽसंते व लद्धिजुत्ताणं । लद्वीऍ विउत्ताण व तुल्लगुणापि समणाणं || २६३ || जइ देज्जा दरवज्जिय तो तस्सममत्तदूसियमणस्स | अविवेइणो य धणियं सम्मं गुणभात्तसुन्नस्स || २६४ || नियमेण होंति दोसा आणाभंगाणवत्थमाईया । एत्तोच्चिय भणियमिणं जयजीवहिए जिणमयम्मि || २६५ || सङ्केण सह विभवे साहूणं वत्थमाइ दायव्वं । गुणवंताण विसेसा दिसाए तत्थवि न जेसऽत्थि ॥ तत्रापि येषां साधूनां वस्त्रादि नास्ति तेभ्यो देयमित्यर्थः ||| २६६ ॥ तथा संतं वज्झमणिच्चं ठाणे दाणपि जो न वियरेइ । इय खुड्डगो कहं सो सीलं अइदुद्धरं घरइ ? || २६७ || दिसाविवरणायाह-दीसइ जीए सीसो सेहदिसा सूरिमाइया नेया । जह एस अमुगसीसो तदंतिए बोहिलाभाओ || २६८|| आभव्वावेक्खाए दिसा गिहत्थाण आगमे भणिया । पव्वज्जाभिमुहाणं मुक्कवयाणं च नन्नेसिं ॥ २६९॥ | जो पत्र्वइउं इच्छइ सामाइयमाइसुत्तपाढी य । सो चरणुज्जय गुरुणो तिन्नि समा तदुवरिं भयणा ||२७० ।। तथा
श्रावकाणांदानविधिः
॥ २२ ॥