SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ पाक्षिकपर्वत्वेनाचरितायाश्चतुर्दश्या हानौ सदागमाऽविगीतपूर्णिमारूपपाक्षिकतिथौ कार्यमिति सम्प्रदायः, सत्यां च भूतेष्टायां (चतुर्दश्यां ) पूर्वाचार्याचरणाविशेषात्तस्यामेव पाक्षिककृत्यमनुसन्धेयं, आचरणाया अपि कथञ्चिदागमानुपातित्वात् त्रयोदश्यान्तु तत्कृत्यकरणे आगमाचरणयोरन्यतरस्याप्यनाराधितत्वं स्यात्, चतुर्मासकचतुर्दशीहानौ श्रीजिनप्रभाचार्यैरष्येतस्या एव युक्तेराश्रितत्वात्, तथाहि - 'नवरं चाउम्मासियच उद्दसीद्वासे पुष्णिमा जुज्जइ, तेरसीगहणे आगम आयरणाणं अन्नतरंपि नाराहियं होज्जा" इति विधिपायां, पाक्षिकपर्व हानौ त्रयोदश्यां पाक्षिककृत्यविधानाभिप्रायस्तु तेषां सम्यगनवगम्यः सम्प्रदायसाध्यश्चेति परम्पराऽनुयायिनामाचरणाङ्गीकारानवकाशे आगमोक्ताङ्गीकारस्य सावकाशत्वात् न चैकतरस्य अनवकाशे अन्यतरस्याप्यनवकाशता युक्ता, लौकिकलोकोत्तरव्यवहारभङ्गप्रसङ्गात् नन्वेवं विशिष्टपुण्यकरणीयकरणकारणभूतदिनद्वयीव्ययीभावमेष्यतीति चेन्न, पञ्चदशीहानौ भवतोऽप्येवमेव प्रष्टव्योत्तरत्वात्तदिति कण्टकोद्धारलेश: इति गाथार्थः ॥ ३२॥ अथ पौषधतिथिस्वरूपनिगमनोपदर्शनपुरस्सरं तत्प्रतिपादकस्थानान्तराभिधानकथनद्वारेण तत्करणविधिं दर्शयन्नाहपोसहति हिपरमत्थो, इय कहिओ ससमयानुसारेणं । करणविही जिणवलह - कयपोसहपयरणाउ पुणो |३३| व्याख्या -' इत्य'मुना पूर्वोक्तप्रकारेण 'पौषधतिथिपरमार्थः ' पौषधकरणे नियुक्तास्तिथयः पौषधतिथयस्तासां परमार्थ - एतासु तिथिषु १ यतः " पूनम वृद्धिए पहेली पूनमे, पाखी पडिकमणुं करे तूं | पूनम हानिए तेरसे पाखी, करे अन्याय केम तूं । १ । २ अन्यच्चोक्तं- "शासन नायक. वीर जीणंद वांदी, नमुं ऋषभादि. मुख सिंधू जी । अमावसने. पूनम अधिके, चउदस किम. विराधूं जी ? ॥ उदय चउदस. तेरस मनावी, किम पौषधादि निषेधूंजी ? । सिद्धायिका देवी. शुद्ध बुद्धि देजो, पर्वतिथि तेह. आराधूं जी ॥२-४॥” " चौदश विराधि पहेली पूनमे, पाखी चोमासी करे तूं । पंचांगी पाठे वे तेरस नहीं होय तो बताव तूं तूं । १ । ” ***********
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy