SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ पौषधषट्त्रिं शिका ॥ २७ ॥ दुबो - जम्मणओ पचज्जाए य, जम्मणओ सोलसण्डं वरिसाणं आरतो अवतो, पवज्जाए तिन्हं वरिसाणं पकप्पस्स अवत्तो, जो वा जस्स स्स कालो वृत्तो तं अपावतो अवत्तो. सुरण आवस्सगे अणहीए दसवेयालियस्स अवत्तो. दसवेयालिए अणहोए उत्तरज्झयणे अव्वत्तो, एवं सर्वत्र, एत्थ य परियाये सुते य चउभंगो कायो- परियारण सुरण वि वत्तो १। परियाएण वत्तो मुए अन्वत्तो २ | (परियायेण अव्वत्तो मुएण वत्तो ३। परियायेण सुरण वि अव्वत्तो) ४ । पढमे भंगे अवाएंतस्स सेसे वातस्स आणादिया दोसा चउलहुँ च (पच्छित्तं)” इत्यादि श्रुताध्ययनाध्यापनादौ वेलावयःप्रभृतिवस्तुगवेषणं निशीथम्रत्रभाष्यचूर्णिवाक्यैरवसेयं तथाच यथा श्रुताध्ययनादिष्व aaf शास्त्रोक्तोऽवसर एवादेयतयोपात्तस्तथाऽनवद्यस्यापि पौषधस्य विहितावसर एवादेयत्वमिति युक्तमुत्पश्यामः इति, तथाच पौपत्रस्य पर्व दिनानुष्ठेयत्वमेवायातमनुमन्तव्यं, नन्वष्टुमीहानौ सप्तम्यामपि भवता पौषधाङ्गीकारपक्षकक्षीकारात्पर्वमात्र एव तदङ्गीकरणीयमित्यभिसन्धिन्धा कथं तथ्यकार्या ?, तदेकदेशे बाधसद्भावादिति चेन्न अष्टमीहानावष्टमीकृत्यकरणस्य स्थानान्तरानवाप्तौ सप्तम्यन्तस्तद्योगबहुत्वसद्भावात्सप्तमीकृत्यस्येवानन्यगत्या (तत्) स्थानतया गीतार्थैरङ्गीकारात् ननु तर्हि चतुर्दशीहानौ त्रयोदश्यामपि तदेव पाक्षिकत् चतुर्दशीतिथिविधेयं कथं विधेयतया नाद्रियते ? इति चेन्न चतुर्दश्यां पाक्षिककृत्यस्य कालिकाचार्यैराचरितत्वात्. पौर्णमास्यान्तु पाक्षिककृत्यकरणीयत्वमागमानुगामि तेन चैत्यपरिपाटि मुनिजनवन्दन-पाक्षिकाविचारालोचना-ऽऽलोचनास्थानीयचतुर्थ तपो विशेषविधानादिपाक्षिक १पढमंगो दो विवो वितिओ सुरण अब्बतो. ततिओ वरण अवतो. चरिमो दोहिं वि, अव्यवास्स पढमभंगले अवाप्तस्य आणादिया दोसा मासलहु च इति नि०चु०प्र० । २ यत उक्तं "अष्टमी दिने. अष्टम जिन जो आठ करमने. हणवा जी। आठ पहोरी पौषध करीने. त्रिकाले त्रिअष्ट. जिन वांदवा जी ॥ आठ पोरी. पहेली अष्टमीए, पौपध आदि. किम निषेधुं जी ? | हे शासन सुर ! पर्वनिधिते, अपर्व कही. किम विराधुं जी ? ॥१-४॥” CXOXOXOXO XX*XL** खरतर जय सोमीया ॥ २७ ॥
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy