SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ पौषधपट्त्रिंशिका ॥ २६॥ रुरीक्रियते, स्वस्वसामाचारीग्रन्थेषु तैस्तद्ग्रहणावसरे विधिवादेन सङ्कलितानामेवाहारादिपदानां चतुर्णामाचीर्णतयाऽऽन्नातात् , तथाहि- खरतर जय"करेमि भंते ! पोसह-आहारपोसह देसओ सहओ (वा). सरीरसक्कारपोसह सहओ. बंभचेरपोसहं सवओ. अवाबारपोसहं सवओ. चउबिहे सोमीया पोसहे सावज्जं जोगं पच्चख्खामि. जाव अहोरत्तिं पज्जुवासामि. दुविहं तिविहेणं. मणेणं वायाए कारणं. न करेमि न कारवेमि. तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि” इति पञ्चाशकचूर्णिवाक्यात्तथा "करेमि भंते ! पोसह-आहारपोसहं सबओ. सरीरसक्कारपोसहं सवओ. बंभचेरपोसहं सवओ. अचावारपोसहं सद्दओ. चउबिहे पोसहे ठामि. जाव अहोरत्तिं पज्जुवासामि इत्यादि जाव वोसिरामि” इति प्रतिक्रमणचूर्णी श्रीविजयसिंहमूरिवावयादेवं सर्वे सामाचारीग्रन्थाः अवसेया, अत एव तत्सम्मतिमूलभूतगाथाया एतव्याख्यानान्तरं एतदर्थ सर्वासमततयाऽस्वरासनं (?),यद्वा “चकारो भिन्नक्रमस्ततः कर्त्तव्यः स चेत्यत्र योज्यः, शेष पूर्वमिवे"ति व्याख्यानान्तरं "तथा कल्याणकदिनाष्टाहिकासु वा” इति व्याख्यानत एव कृतवन्त इति, तथाऽत्रार्थेऽप्योकेशगच्छीयबृहद्गच्छीयादिगीतार्थाः साक्षिभूता मध्यस्थभावेन स्वयमेव भवता प्रष्टच्या इति दिङ्मात्रमेतत् ।३१॥ अथ पुनरप्यवशिष्टां पूर्वपक्षिणः कुशकाशसङ्काशकदाशालम्बनाभासं मूलतो निरस्यन्नाह नणु अणवज्जु कजं, कज्जुमिणं सव्वयाऽणुपेहं व । सचं सज्झायाइसु, गिइजइ वेलावयाईणि ।३२। व्याख्या-'ननु' इत्याशङ्कायां 'इणं' ति एतत् पौषधलक्षणं 'कार्य' करणीयं-कर्तव्यं सर्वदैव' प्रत्यहं, किम्भूतमेतत्काय ? न अवयं अत्यनवा-निर्दोषमिति यावत् , तत्रान्वयदृष्टान्तमाह 'अनुप्रेक्षावत्' समयार्थविचारणावत् , यथा अनुप्रेक्षा निरवद्या सती सर्वदैव विधेया तथा पौषधव्रतमपि सावद्ययोगरहितत्वेन प्रतिदिनं कर्तुमनीहितमपि भवताऽङ्गीकार्यमिति पूर्वपक्षलेशः, तथाच प्रयोगः-पौषधवतं सर्वदा कार्य, निरवद्यखात् , यद्यनिरचं तत्तत्सर्वदा कार्य, यथा धर्मध्यानं, तथा चैतत, तस्मात्तथेति । तत्राह 'सञ्चं ति सत्य, सत्यमित्यर्थाङ्गीकारे ||
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy