________________
श्राधमदासगाणः-सवच्छरचाउमासिएमु अट्टाहियामु य तिहासु । महायरण लगा. जिणवरप्रयानवगुणम् ।। इति व्यायानेन श्रीयशोदेवोपाध्यायरष्टाहिकास्वपि पौषधप्रतिपादनानद्गीतार्थाचीर्ण किमिति नाद्रियत ? इति चेन्न. एतत्सम्मतिगाथासमर्थनार्थ एतद्गाथा - समुत्थानमूलभूतायाः “पोसह उबवासी उण. आहाराईनियत्तणं जं च । कायवो सो नियमा, अट्टमीमाईमु पवेमु ।१।" इति मूलगाथायाः "पुर पुष्टावित्यस्य धातोः पोपण-पोपः-पुष्टिः, पत्रमाद्धर्मस्य तं पले कागतीति पौपा, पर्यदिनानुष्टेयं भर्गकर्म, नस्मिन् म एबोधवसनमुपवासः पौषधोपवासः, पुनः शब्दो देशावकाशिकादम्य विशेषोपदर्शनार्थः, ततोऽयमर्थः- देशावका शिकं तावन्यागुक्तस्वरूपं, पीपधोपवासस्तु कीदृशः ? इत्याह-पोषधोपवासः पुनराहारादिनिवर्त्तनं, 'यचेति' आहारः अशनपान खाद्यस्वाद्यभेदाचतुर्विधः, स आदिर्यपां देहसकागदीनां ते तथा, तेषां 'निवर्तनं' नियमनमाहारादिनिवर्तनं, तद्यत् सः इत्यर्थः, च शब्दो न केवलमाहारादीनां चतुर्णां निवर्त्तने पौषधोपवासः, किन्तु तदन्यतमनिवर्त्तनेऽपीत्यनुक्तार्थसमुच्चयार्थः, 'कर्तव्यो' विधेयः स 'नियमात्'नियमेना टम्यादिपु पर्वमु' अष्टमीचतुर्दश्यादिप्त्सवतिथिषु" इत्येवंरूपार्थव्याख्यानेन तैरेव उपवासाद्यन्यतमभेदेनापि पौषधव्यवस्थितेरुक्तत्वात् , अष्टाहिकास्वपि तदाकूनेन आहारनिवृत्तिरूपपौषधः सङ्गत एवावगम्यते, प्रज्ञप्त्यां शंखाधिकारे अव्यापारपौषधे पौषधपदप्रयोगवत् , तथा "जद्दिवसमेगस्स बंभरपोसहो तदिवसं वितियस्स पारणगं, एवं अम्हे घरं गयाणि चेव कुमारगाणि" इत्यावश्यकबृहद्वृत्तौ (८२५पत्रे) केवलब्रह्मचर्येऽपि पौषधपदप्रयोगत्वात , तथा "अष्टम्यां पौषधः उपवासादिकः, अष्टमीपौषधः, स विद्यते येषां ते अष्टमीपौषधिकाः-उत्सवाः” इति प्रथमाङ्गपिण्डेषणाध्ययनद्वितीयोद्देशक (३२७ पत्रे) उपवासेऽपि पौषधपदप्रयोगवदत्रापि केवलाहारनिवृत्तौ पौषधशब्दवाच्यत्वाविरोधात्, सम्मतिगाथोद्धोधिततिथि पवसनादेः कार्यस्य कार्यतया सर्वसम्मतत्वाञ्चनं तदभिसन्धिरनुसन्धेयः, न चैवं आहारादिषु चतुर्वन्यनमपदेनापि बनावसरे पौपधः केनापि विद्रदन्तरेणो