SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ पौषधपत्रिंशिका ॥ २१ ॥ स१४|स.स.स.दे१५।स.स.स.स १६ एवं सर्वेषां मीलने अशीतिर्भङ्गानां भवन्ति तत्र चतुष्कसंयोगिषु षोडशम् भङ्गकेषु अष्टमपोडशरूपी आहारे देश सर्वपरिहारतया द्वौ भेदौ सर्वधर्मगच्छगीतार्थसम्मतौ दृश्याविति तात्पर्य:, न चास्मत्स्वच्छ गच्छव्यवस्थया सर्वेष्वपि भङ्गेषु तद्ग्रहणं भविष्यतीति वाच्यं एतेषां मध्ये पूर्वाचार्यपरम्परया सामाचारीविशेषेण आहारपोषध एवं देश सर्वभेदाद् द्विधाऽपि सम्प्रति क्रियते निरवद्याहारस्य सामायिकेन सहा विरोधदर्शनात् सर्वसामायिकवता साधुनोपधानतपोवाहिश्रावकेणाप्याहारस्य ग्रहणात् शेपास्त्रयः पौषधाः सर्वत एवोच्चर्यन्त" इति (१६३ पत्रे) रत्नशेखरसूरिकृत (श्राद्ध) प्रतिक्रमणसूत्रवृत्तिवाक्यात् शेषभङ्गनिषेध एव भवताऽप्यभ्युद्य इति ॥२५॥ अथातिदेशदर्शनपूर्वकं तमेवार्थं समर्थयन्नाह - सामाइए वि एण-पण्णभंगेसु एगमिह गहीयं । अण्णे वि हु जइ भेया. तत्थ प्रमाणं ? पसंगो तो । २६ । व्याख्या- 'सामायिकेsपि सामायिकवतेऽप्यास्तां पौषये. योगत्रयकरणत्रययोगनिष्पनेकोनपञ्चाशके (श्रावक भक रणस्य) " तिन्नि तिया तिन्नि दया. तिन्निकिका य हुंति जोगे।" इत्यादिगाथापद्धतिसमवगम्येषु एक एव ( मनोवाक्कायरूप) योगत्रयकरणकारापणरूपकरणद्रयानुगतो द्विविधत्रिविधरूप भङ्ग इह श्रीमज्जिनशासने गृहतः, सामायिकवतोचारे तथैवाङ्गीकारात् त्रिविधं त्रिविधेनेति न कदाचित यदि चान्येऽपि भेदाद्विकत्रिकादिका: 'ह'र्निश्वयेन 'तंत्र' सामायिकवते प्रमाणं ? 'तो' इति ततः 'सी' अतिप्रसङ्गो भवेदिति शेषः तथाच सामायिकमेषु स्थानेषु एतावत्कालमनेन विधिना कार्यमित्यपूर्व पूर्वाचार्य परम्परारूपमुद्री मुद्रणमेव शरणं स्यात् समतारूपनैश्चयिकसामायिकस्य तु सर्वत्र यथाऽवसरं क्रियानिरपेक्षतयाऽङ्गीकारादिति भावः एवं विसङ्गलितेषु भङ्गकेषु न गीतार्थानां पापप्रवृत्तिः, किन्तु सङ्कलितेत्येव आहारादिषु चतुर्षु पदेविति ध्येयं ॥ २६ ॥ ननु भवतु सर्वावस्थाभिर्व्यवस्थापितं Ai खरतर जयसोमीया ॥ २१ ॥
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy