SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ खरतर जयसोमीया २०॥ पौषध पूयाइ काऊण सहघरिणीए पज्जालिएसु दीवेसु पोसहिओ दभ्भसंथारयगओ थयथुइमंगलपरायणो चिट्टइ" इति (१३३ पत्रे)वसुदेवहिण्डि- पत्रिंशिका न वाक्येन स्त्रिया सहकत्र प्रज्वालितप्रदीपे जिनायतने व्रतग्राहिणो निवासासम्भवेन तस्योपवासमात्रवाचकं, एवं पौषधशब्दोऽन्येष्वपि तेषु तेष्वर्थषु गम्यस्तथाहि-"मणदुप्पणिहाणं, पणिधी नाम निरोधो मणसः, तं मणं ण सुडु णिरोधेति, चिंतेति (इय) पोसहितो, इमं (तत्थ) | सुकयं धारे इमं दुक्कडयं ति” इत्यावश्यकचूणि (उत्तरार्द्ध पृष्ठ ३०१) वाक्येन सामायिकेऽपि पौषधशब्दप्रयोगः, तथा "आणवणप्पओगे" इत्यत्र “अन्ने भणंति 'अमणुण्णपओगे' अमणुण्णा सद्दादी जाया तो सदेसस्स चेव मझे अ(चत्थं)ण्णत्थ वचति जत्थ तेसिं संपातो न भवति. चिंतेइ वा काहे पोसहो पूरेहिति तो अन्नत्य बच्चीहामो” इत्यावश्यकचूर्णी(उत्तरार्द्ध पृष्ठ ३०३)वचनात् देशावकाशिकेऽपि पौषध-| शब्दप्रयोगः, तथा “पख्खियं पोसह पडिजागरेमाणा विहरिस्सामो” इति शंखाधिकारे (व्याख्या)प्रज्ञप्तिवाक्यादिष्टजनपोषस्य साधर्मिकवात्सल्यरूपस्यापि पौषधशब्दाभिधेयत्वं, तथा "मेहरहो वि सूरे उग्गए पडिमापोसहं पारे(उ)इ" इत्यादिः (३३९ पत्रे) वसुदेवहिण्डिवचनात्पौषधशब्देनाभिग्रहोऽपि ध्येयः, न च प्रतिमा च पौषधं चेति द्वे कर्मणीति वाच्यं, “अष्णया कयाइ परिवठ्ठमाणसंवेगो अट्टमभत्त पगिव्हिऊणं दाऊणं उरं परीसहाणं पडिम ठितो" इति प्रारम्भवाक्यात्तस्याष्टमस्यैव प्राक् ग्रहणं, न पौषधस्य, अष्टमस्यैव पौषधवाच्यत्वे सिद्धोऽनायासेनाष्टमरूपाभक्तार्थेऽपि पौषधशब्दप्रयोगः, इत्यलं प्रसङ्गेनेति ।२३। ननु पौषधोपवासस्य पर्वदिनोपवासवाचकत्वे सिद्धे पौषधवते प्रतिष्ठितस्यापि पौषधोपवासपदस्यैतदर्थवाचकत्वेऽनयोरन्योऽन्यमन्यूनानतिरिक्तत्वमायातमित्याशङ्कामपनेतुकामः पाहजो पुण वयाहिगारे, तस्सेव पयस्स पव्वउववासो । अत्यो सत्थे लिहिओ, नेओ सो नो पवत्तिकरो ॥२४॥ व्याख्या-यः पुनव्रताधिकारे' व्रतवक्तव्यतायां तस्यैव पदस्य पौषधोपवासलक्षणस्य 'शास्त्रे' सिद्धान्ते पर्वोपवास इत्यर्थो ‘लिखितो'
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy