________________
पौषधपत्रिंशिका
खरतर जयसोमीया
ऽपि स्यादेवेति चेन्न, "सयंपभा कन्ना xx अभिनंदण-जयनंदणचारणसमणसमीवे सुयधम्मा सम्मत्तं पडिवन्ना, अण्णया य पवदिवसे पोसह अणुपालेऊण सिद्धायतणमि कयपूया पिऊणो पासमागया-ताय ! सेसं गिण्हह ति पणएण रण्णा पडिच्छिया सिरसा, ततो जेण णिज्झाइया परितोसबसविसप्पियणयणजुयलेण, चितियं च णेण-अहो !! इमा एवं सुंदररूवा किह मण्णे अणुसरिसं वरं लहिज?त्ति, एवं चिंतिऊण विसज्जिया 'वच्च पुत्ति !' पोसहं पारेह त्ति” वसुदेवहिंडौ एकानविंशे(२१)लम्भे (३१० पत्रे), अत्रापि "पोसह पारेह ति" वाक्यात्पौषधशब्देन भवदुवत्याऽत्रापि पौषधव्रतवमापद्येत, न चैवं, तस्या जिनपूजाकरणपितृपादनमनशेपदानादिकं सर्व सावधव्यापारनिवृपयाऽनुपपन्नं भवेत् , तस्मात्पारणशब्देन न पौषधव्रतानुमानं, किन्त्वत्र पौषधशब्दोऽभिग्रहमूचकः इति तत्त्वं, भरतकृष्णयोस्तु पौषधपदमेकादशव्रतबोधकं न केनाप्यभ्युपगम्यते, सावद्यव्यापारपारवश्यादेवेति, तथाहि-"ततेणं से भरहे राया आभिसेक्कातो हत्थिरयणातो पच्चोरुहइ २त्ता जेणेव पोसहसाला तेणेव उवागच्छइ २त्ता पोसहसालं अणुपविसति २त्ता पोसहसालं पमज्जति २त्ता दम्भसंथारगं संथरेति २त्ता दभ्भसंथारं दुरूहति २त्ता मागहतित्थकुमारस्स देवस्स अट्टमभत्तं पगिण्हति २त्ता पोसहसालाए पोसहिए बंभयारी उम्मुक्कमणिसुवणे व वगयमालावष्णगविलेवणे णिखिखत्तसत्थमुसले दभ्भसंथारोक्गते एगे अबीए अहमभत्तं पडिजागरमाणे २ विहरति । ततेणं से भरहे राया अहमभत्तंसि परिणयमाणंसि पोसहसालातो पडिणिख्खमति २त्ता जेणेव बाहिरिया उवठ्ठाणसाला तेणेव उवागच्छइ २त्ता कोडंबियपुरिसे सद्दावेति २त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! हयगयरहपवरजोहकलिय चउरंगिणिं सेणं सण्णाहेह, चाउग्घंटे आसरहं पडिकप्पेह त्ति कट्ट मज्जणघरं अणुपविसई” इत्यादि (१९५ पत्रे) "जाव xx भोयणमंडवंसि मुहासणवरगए अट्टमभत्तं पारेइ" इति (१९९ पत्रे) श्रीजंबूद्वीपप्रज्ञप्तीपाठेन यद्यपि पौषधपदमुपातं, तथापि पौषधशब्देनाष्टमतपोविशिष्टाभक्तार्थ एवावसे यो, न व्रत, सेना