SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ पौषधपट्त्रिंशिका ॥१०॥ व्याख्या-'आवश्यकतत्त्वार्थश्रावकप्रज्ञप्तिग्रन्थवृत्तिषु' आवश्यकं च तत्त्वार्थच श्रावकज्ञप्तिग्रन्थश्च आवश्यकतत्त्वार्थश्रावकमज्ञप्तिग्रन्थास्तेषां । सोमीया या वृत्तयस्तास्तथा, तासु, पञ्चाशकचूर्णी च 'तस्ये ति पौपधनतस्य 'प्रतिदिनकरणे' प्रतिवासरं विधाने 'निषेधोऽपि न केवलं तस्य प्रतिनियतदिवसेषु विधानमेव न्यवेदि, प्रत्युत प्रतिदिवसविधाननिषेधोऽपि समुपनिबद्धः, इत्यपि सामर्थ्यसमर्थितोऽर्थः, वर्तते इत्यनुवर्तनीय, | तत्रावश्यकवृत्तिर्यथा-"एत्थ समणोवासगधम्मे पंच अणुवयाई तिनि गुणहयाई आक्काहियाणि, चत्तारि सिख्खावयवयाणि इत्तरियाई" इत्यावश्यकसूत्र (८३८ पत्रे), अस्य व्याख्या-''अत्र पुनः श्रमणोपासकधर्म, पुनः शब्दोऽवधारणार्थः, अत्रैव, न शाक्यादिश्रमणोपासकधर्म. सम्यक्त्वाभावेनाणुव्रतायभावादिति, वक्ष्यति च 'एत्थ पुण समणोबासगधम्मे मूलवत्थु सम्मत्त मित्यादि, पञ्चाणुव्रतानि-पतिपादितस्वरूपाणि त्रीणि गुणव्रतानि-उक्तलक्षणान्येव, यावत्कथिकानीति-सकृद्गृहीतानि यावज्जीवमपि भावनीयानि, चत्वारीति संख्या, शिक्षापदव्रतानीति शिक्षा अभ्यासस्तस्य पदानि-स्थानानि, तान्येव व्रतानि शिक्षापद व्रतानि, इत्वराणीति, तत्र प्रतिदिवसानुष्ठये द्वे सामायिकदेशावकाशिके पुनः पुनरुच्चार्य इति भावना, पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ, न प्रतिदिवसाचरणीयाविति" (८३९ पत्रे), तथा "दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगारिभोगपरिमाणातिथिसंविभागवतसम्पन्नश्च (त०अ०७-मू०१६), व्याख्या-कृतद्वन्द्वान दिगादयस्तैः 'सम्पन्नः' समृद्धः-संयुक्तः, चः शब्दः समुच्चयवचनः, पतिपन्नाणुव्रतस्यागारिणस्तेषामेवाणुव्रतानां दाढापादनाय शीलोपदेशः, शीलञ्च गुणशिक्षाबतमयं, तत्र गुणव्रतानि त्रीणि-दिगुपभोगपरिभोगपरिमाणानर्थदण्डविरतिसंज्ञान्यणुव्रतानां भावनाभूतानि, यथाऽणुव्रतानि तथा गुणव्रतान्यपि सकृद्गृहीतानि यावज्जीवं भावनीयानि शिक्षापदव्रतानि-सामायिकदेशावकाशिकपौषधोपवासातिथिसंविभागाख्यानि |RA चत्वारि, प्रतिदिवसानुष्ठेये द्वसामायिकदेशावकाशिके, पुनः पुनरुच्चार्यते इति यावत्, पौषधोपवासातिथिसंविभागौ तु प्रतिनियतदिवसानुष्ठेयौ,
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy