________________
पचारभावा”दित्येव दर्शितं, विद्यासाधनोपचारस्तु कृष्णचतुर्दश्यामेव स्यान शुक्लचतुर्दश्यां तथैवा खिलजनमतीतेः, अत एव न शुक्लचतुर्दश्यां पाक्षिकत्वव्यपदेश इति, तथा चतुर्दश्यां मासमध्यत्वे पूर्णिमायां च मासपूर्तेरारभ्यैकस्मिन् पक्षे दिनचतुर्दशकमन्यत्र तत्षोडशकमित्यपि ध्येयं, तथा चतुर्दश्यां पाक्षिकस्य वास्तवत्वेऽतृभ्यां पक्षमध्यता कर्हिचिदपि न स्यात्, अमावास्यान्तत्वेऽष्टम्यां मध्यता स्यादेव, न च भवतोऽपि समानमेतदिति वाच्यं, अस्मदभिप्रायेण पाक्षिकपदं कृष्णचतुर्दश्यां विद्यासाधनोपचारार्थं सङ्केतितमिति नोक्तदोषवकाश इति, अपरं व्यवहारचूर्णिकाराभिप्रायेण "मासस्स मझं परिव्वयं किण्हपख्सस्स चउद्दसीए विज्जासाहणोवयारो" इत्युक्त्या अमावास्यायां पाक्षिकं स्यात्, कृष्णचतुर्दश्यां तूपचारः, स च पूर्वसेवा भण्यते, जीवानुशासनवृत्तौ (२० पत्रे ) श्रीदेवसूरिभिस्तथैव समर्थनात्, तथाहि - "पूज्यास्तु वदन्ति उपचारशब्देन पूर्व सेवाऽत्र भण्यते, ततः कृष्णचतुर्दश्यां पूर्व सेवा नूतनमन्त्रग्रहणजपलक्षणा क्रियते, पाक्षिके च पञ्चदशीलक्षणे परिपाटी:परावर्त्तनं विधीयते इत्थं व्याख्याने पञ्चदश्यपि पाक्षिकं स्यात्, परिपाटी च घटते, शुक्लचतुर्दश्यां तु पूर्वसेवा न क्रियते इति सर्वजनप्रतीतं, कृष्णचतुर्दश्यां च सस्फुरो मन्त्रो भवत्यतस्तत्र पूर्व सेवेति" तद्ग्रन्थलेशः तदेवमेवम्भूतबहुशास्त्रसम्मत्या पाक्षिकाणि पञ्चदश्यामेव सङ्गतानीति नीतिः, तथाचास्मत्परमगुरवः श्रीमदभयदेवाचार्याः “पख्खियचाउम्मासे, आलोयणा नियमसा उ दायचे "ति पञ्चदशपञ्चाशकसत्कदशमगाथैकदेशव्याख्यायां - "पक्षेऽर्धमासे भवं पाक्षिकं पर्व- पञ्चदशी चतुर्दशी वा, चतुर्षु मासेषु भवं चातुर्मासं पर्वैव " इति प्ररूपणात्पाक्षिकं चतुर्दश्यामाचरणया पञ्चदश्यां चागमाभिप्रायेणेति निजगदुरितरथा तैस्तथोद्दिष्टं न भवेत्, युगपद्दिनद्वय्यां पाक्षिकवासङ्गतेः, एतदाकृतनिश्चयस्तु श्रीमज्जिनवल्लभसूरि विरचित द्वादश कुलकवृत्तौ (१७ पत्रे ) “ तदणु गउच्चिय मग्गो" इति द्वादशगाथा व्याख्यायां “तत्र यदुक्तं कुग्रहस्वरूपाभिधानप्रस्तावे यदुत 'पौर्णमास्यामेव पाक्षिकादिप्रतिक्रमण' मिति, तद् यद्यागमोक्तत्वेनाभिधीयते तदा पर्युषणापर्वाऽपि पञ्चम्यामेव विधेयं