SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ पौषधचत्रिंशिका धिकार अन्यत्र च उपाधिकरण उदिता-अमावसा व्यय त्रिी विपति” तथा “ खरतर जयसोमीया | सङ्क्रान्तिरेव च ।।" इति । स्वसमये तु तृतीयाङ्गे तृतीयआश्वासाधिकारे (२३७ पत्रे) "उद्दिष्टेत्यमावास्या” एवं प्रज्ञप्त्यां (१३६ पत्रे | | "इहोद्दिष्टा-अमावास्या" इति) तुंगीयानगरीसत्कोपासकवर्णके तथा जलवर्द्धनावसरे पञ्चविंशे शते च तथा तुर्याङ्गे तुर्योपासकपतिमाधिकारे ज्ञाताधर्मकथायां सेलकयक्षाधिकारे अन्यत्र च, उपपातिकायामुपासकवर्णके एवं राजप्रश्नीयोपाङ्गे चित्राधिकारे श्रीजीवाभिगमे समुद्रवेलाऽनागमनाधिकारे तथा दशाश्रुतस्कन्धचूणौँ प्रतिमाधिकारे "उद्दिद्या-अमावसा" तथा द्वितीयाङ्गचूर्णावष्टादशाध्ययने “उद्दिष्टा-अमावसा" तथा पञ्चाशकचूर्णी प्रतिमाधिकारे "अहमिचउद्दसाइसु, आइसद्दाओ पुण्णिमाऽमावसाओ धिप्पंति” तथा “छण्हं तिहीण मज्झमि, का तिही अज्जवासरे ?" इति श्रावकदिनकृत्यसूत्रे (सत्य० ग्रं० प्र०७ पत्रे), "व्याख्या-मासाभ्यन्तरमिति गम्यं 'षण्णां तिथीनां सितेतराष्टमीचतुर्दशीपूर्णिमाऽमावास्यालक्षणानां मध्ये का तिथिरद्यवासरे ?"इति व्याख्यायां, एवं स्थाने स्थाने सर्वपूर्णिमाऽमावास्यानां प्रसिद्धखमिति गाथार्थः ।। ननूद्दिष्टापदे पूर्णिमाऽमावास्यादीनां प्रसिद्धतिथीनामभ्युपगमसिद्धान्तेनात्रानुपोशेऽस्माभिरङ्गीकोऽपि पौपचाधिकारे अनभिमतानां द्वितीयापञ्चम्येकादशीरूपप्रसिद्धतिथीनामपि तत्रैवानुप्रवेशे तास्वपि भवतस्तत्सङ्गतिरायाता, सोऽयमेकं सन्धित्सतोऽपरं प्रच्यवते इति न्यायोऽत्राभातीति पराशयं निरस्यन्नाइतुल्ले वि पसिद्धत्ते, निहियाउ वए एया(इमा)उ नऽन्ना(ओ)उ । तह आगमुत्तमेयासु पख्खियं वन्नियं सत्थे।८। व्याख्या- प्रसिद्धत्वे तुल्येऽपि' प्रसिद्धवाविशेषेऽपि 'एयाउ'त्ति एते पूर्णिमाऽमावास्यालक्षणे तिथी 'व्रते'पौषधग्रहणावसरे निहिते' | नियतत्वेन न्यस्ते 'न अन्याः द्वितीयापञ्चम्येकादशीरूपाः, तथाहि "सल्वेसु कालपोमु, पसत्थो जिणमए तवो जोगो । अकृमिपन्नरसीसु य. नियमेण हविज्ज पोसहिओ ।१।" इत्यावश्यकचूर्णि(उत्तरार्द्ध ३०४ पत्रे)पञ्चाशकचूर्णिजीवानुशासनवृत्तिवाक्येन, तथा “यत ॥५॥
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy