SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ श्री गणधरेन्द्राय नमः श्रीमद्धनविजयगणिविरचितम् आभाणशतकम्. 5+5+5+5+5+5+5+5+5+4+43 प्रणम्य गुरुपादाब्जं, स्मृत्वा च श्रुतदेवताम् । आमाणकानि वक्ष्यन्ते, पुण्यहेतूनि हेतुभिः ॥१॥ सर्वजनपूजनीयो, जिनधर्मरतो जनः सुकुलजातः । स्वर्ण सहजसुगन्धं, नादेयं कस्य लोके स्यात् ? ॥२॥ चराचराणां सर्वेषां, प्राणिनां प्रीतिकारणम् । तुष्टिपुष्टिकरः श्रेष्ठो, जिनधर्मो गुडो यथा ॥ ३ ॥ विधिनाऽऽराधितो जैनधर्मः शर्मकरो यथा । शङ्खः प्रदक्षिणावर्चः, पयसा भूयसा भृतः ॥ ४॥ जिनधर्मफलाकाङ्क्षा, पूर्यते नान्यशासनैः । सहकारफलाकाङ्क्षा, सा यथा नाम्लिकाफलैः ॥५॥ ज्ञानदर्शनचारित्रसम्यग्भावित मानसः । शीरखण्डाघृतास्वादादधिकं लभते सुखम् ॥ ६॥
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy