SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ कुळकम् प्रव्रज्याविधान त्तचपसामतः समधिकं दक्षः क्षये कर्मणाम् ॥९॥ स्निग्धाहारनिषेवणादहरहर्मोहोऽधिकं बर्द्धते, अत्यन्तं तपसापि खिन्नवपुषा सीदन्ति धाः क्रियाः । तस्मान्मोहविनाशकारि वपुषो ग्लानीपटिष्ठं न यत्, सं सामर्थ्यमवेक्ष्य दुर्गतिभिदे कार्य तपस्तादृशम् ॥ १० ॥ यद्येतास्तरलेक्षणा युवतयो न स्युर्गलद्यौवना, भूतिर्वा यदि भूभृतां भवति नो सौदामनीसन्निभा । वातोततरङ्गBI भगन्तरलं नो चेद्भवेद्यौवनं, को नामेह शरीरसौख्यविमुखं कुर्याजिनानां तपः॥ ११ ॥ इति तपोऽष्टकं पूर्ण ॥ -RRRRRRORGA ॥ मय भावनाष्टकं १३ ॥ नीचै पुर्निद्रनाभुक्तधर्मे, तत्पाण्डित्यं याव पातालकन्ये । पूजाजीवा दुःखमेते तरस्याप्तोक्तं पूर्वैरष्टकं भावनायाः ॥१॥ | नीचैर्गोत्रावतारश्चरमजिनपतमल्लिनाथेऽबलात्वमान्ध्यं यद् ब्रह्मदत्ते भरतनृपजयः सर्वनाशश्च कृष्णे । निर्वाणं नारदेऽपि प्रशम| परिणतिः सा चिलातीसुतेऽपि, इत्थं कर्मात्मवीर्ये स्फुटमिह जयतां सर्वथाऽचिन्त्यरूपे ॥ २॥ (इतः परं त्रुटितमिति न मुद्रित). HARSSESS
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy