________________
॥ अथ पापाष्टकम् ९ ॥
यद्वैरूप्यमलिनोद रशतवाणिज्यकाणयत्नेन । यद्वैधव्यमिति स्फुटमष्टकमिह भवति पापस्य ॥ १ ॥ यद्वैरूप्य मनायता विकलता नीचे 'कुले जन्मता, दारिद्र्यं स्वजनाच्च यत्परिभवो मौर्य परप्रेषणम् । तृष्णाऽल्पेऽल्पमनिर्वृतिः कुशयनं कुत्री कुभक्तं रुजः सर्व पापनुजस्य तत् सुमहतो व्यक्तं फलं दृश्यते ॥ २ ॥ मलिनवपुषो दीना हीना गदेन त्रिपीडिताः स्फुटितचरणा दुर्गन्यास्याः सदैव बुभुक्षिता: । विशतगृहे प्रेष्याः काकोदरपूरणा, यदिह मतुजा जायन्तेऽयं तत्र विजृम्भते ॥ ३ ॥ दर शतचिते आख्वाकीर्णे रजश्चयसंकुले, शुविरनिपतद्वाते शीर्गे इलैरिव वाहिते । शिशिरसमये यच्छीतार्त्तश्छवित्रविवर्जिते, गमयति निशास्त लोगेल्याः ? फलं च तदंहसः || ४ || वाणिज्यं कृषिपाल कर्मकरणं पायोनिधे ईङ्घनं, सेवा लेख्यलिपी विदेशगमनं लोहकर दाहनम् । गन्त्रीरासभसौरभेयकर मैर्भारस्य चोत्क्षेपणं, सर्वं निष्फलमेव पापवशतः कष्टाय संपद्यते ॥ ५ ॥ काणः खखोऽथ कुब्जः श्रुतिबलविकलो वामनः पङ्गुरन्धः, खण्डोष्ठश्छिन्ननाशः परिजनरहितो दुर्भगो रे । गगेहम् । दुष्पुत्रो दुष्कलत्रः स्वजनपरि नै निन्दितो हीलनीयः, सत्त्वो यज्जायते तत्सकलमिदमहो चेष्टते जीवहिंसा || ६ || यनेन पापानि० ॥ यद् वैधव्यवियोगदुर्भगतया युक्तं नवं यौवनं, यत् सत्पुत्रसुतासुबन्धुविकलं क्लान्तं वयो मध्यमम् । वार्द्धक्यं बहुरोगशोकसदनं जातं तदेतद् ध्रुवं, नारीणामदयातरोर्मुकुळकं नाद्यापि धत्ते फलम् ॥ ७ ॥ अपापस्य हि यः पापः पापं चिन्तयते नरः । तस्यैव तत्फलत्युचैर्जम्बुकस्य बने यथा ॥ ८ ॥ इति पापाष्टकम् ।।