________________
प्रव्रज्याविधान
॥ अथ दानाष्टकम् . १० ॥
॥
७
॥
तर्षेऽम्बुरन्नैः कुगतीदमन्तरं, दातव्य नो शील यशांसि दानमे । पाषाण हेमोज्ज्व य आच तनु सुज्ञानस्य दानाष्टकमेतदीरितम् ॥ १॥ तर्षेऽम्बुः क्षुधि भोजनं पथि रथः शय्या श्रमे नौर्जले, छायोष्णे शिशिरे शिखी प्रतिभये त्राणं तमिस्र प्रभा । व्याधी सत्पतिचारकौषधभिषक् संपद्विदेशे सुहृद्दानं संसरतां भवे बहुभये चिन्तामणिः प्राणिनाम् ॥ २ ॥ अनः पानविचित्रविभवसमुचितैरौषधैर्भेषजैर्वा, वस्त्रैः पात्रैः पवित्रैर्वसतिवितरणैरासनैः संस्तरैर्वा । सर्वे धर्मोपकारं प्रतिहितनिपुणैर्वस्तुभिर्दण्डकायैः, साधूनां पुण्य भाण्डावरणगुणवतां कुर्वते साधु पूजाम् ॥ ३ ॥ कुगतिपथपिधानं गोपितं सन्निधानं, सकलसुखनिदानं पापपङ्कापहानम् । कृतसमयविधानं विजयित्वा विधानं, सततवित्ततमत्तया साधुसंघाय दानम् ॥ ८॥ इदमन्तरमुपकृतये प्रकतिचला यावदस्ति संपदियम् । विपदनियतोदयायां पुनरुपकतु कुतोऽवसरः ॥ ९॥ दातव्यं भोक्तव्यं सति विभवे संचयो न कर्त्तव्यः । पश्येह मधुकरीणां संचितमर्थ हरन्त्यन्ये ॥६॥ नो शीलं प्रतिपालयन्ति गृहिणस्तप्तुं तपो नो क्षमा,
आर्तध्याननिराकृतज्ज्वलधियां तेषां कुतो भावना ? । एतेषां निपुणेन हन्त मनसा सम्यग् मया निश्चितं, 8 नोत्तारो भवकूपतोऽस्ति सुदृढो दानावलम्बात्परः ॥ ७॥ यशांसि दानेन भवन्ति लोके, दानेन वैराण्यपि
यान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दानाचस्माच्च दानं सततं प्रदेयम् ॥८॥ दानमेकं सहस्राणि,
॥
७
॥