SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ कम प्रव्रज्याविधान SCALCARSONALESAL पवर्गप्रदः ॥ १७ ॥ धर्माज्जन्म कुले कलङ्कविकले जातिः सुधर्मात्परा, धर्मादायुरखण्डितं गुरु बलं धर्माच्च नीरोगता । धाद्वित्त मनिन्दितं निरुपमा भोगाश्च धर्मात्सदा, धर्मादेव च देहिनां प्रभवतः स्वर्गापवर्गावपि ॥ १८ ॥ धर्मो भीमभवाटवीपथि नरं पाथेयPI मेकान्तिकं, धर्मो दुर्गत्तिभीतजन्तुनिवहत्राणं त्रिलोकीप्रभुः। धर्मो मोक्षतरुपबन्धजनने निर्व्याजबीजोत्तमो, धर्मः सर्वविकल्पकल्पत्रि टपी तस्यास्तु लाभस्तव ॥ १९ ॥ धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः, सौभाग्यार्थिषु तत्पदः किमपरं पुत्रार्थिना पुत्रदः । राज्यार्थिवपि राज्यदः किमथवा नानाविकरस्पैर्नृणां, तत्कि यन्त्र करोति किंच तनुते स्वर्गापवर्गावपि ॥ २० ॥ नापण्डिताः | पण्डितवेदनीये, जैने मते सत्त्वमते रमन्ते । सुगन्धिनि श्रीमति सत्पवित्रे, न मक्षिकाः पावने पतन्ति ॥ २१ ॥ यन्नागा मदवारि| भिन्नकरटास्तिष्ठन्ति निद्रालसा, द्वारे हेमविभूषिताश्च तुरगा हेपन्ति यद्दर्पिताः । वीणावेणुमृदङ्गशङ्खपणवैः सुप्तश्च यद्बोध्यते, तत्सर्व सुरलोकभूतिसदृशं धर्मस्य विस्फूर्जितम् ॥ २२ ॥ यत्नेन पापानि समाचरन्ति, धर्म प्रसङ्गादपि नादरन्ति । आश्चर्यमेतद्धि मनुष्यलोके, क्षीरं परित्यज्य विषं पिबन्ति ॥ २३ ॥ हिमगिरिशिखातुङ्गे गेहे सुचित्रसमुज्ज्वले, मणिमयलसद्दीपालीभिर्निरस्ततमश्चये । यदिह विलासान् भोगान् भुक्त्वा समं शुभयोषिता, तदिदमखिलं धर्मस्योच्चैः कृतस्य विचेष्टितम् ॥ २४ ॥ इति धर्माष्टकं द्वितीयं | समाप्तमिति ॥ ॥६॥ E 0000OONO
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy