SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ || व्रतशमधरा देहसंधारणार्थम् ॥ ६ ॥ माता पिता कलाचार्य, एतेषां मातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ||७|| ॥७॥न सन्ति येषु देशेषु, साधवो धर्मदीपकाः । नामापि तेषु धर्मस्य, न ज्ञायेत कुतः क्रिया॥८॥ क्रुद्धो गुरुर्वदति | यानि वासि शिष्ये, मध्याह्नसूर्यमिव तानि पतन्ति तस्य । तान्येव कालपरिणामसुखावहानि, पश्चाद्भवन्ति कमलाकरशीतलानि ॥९॥ विपत्तिमुद्धन्ति तनोति पुण्यं, करोति कीर्ति कुगति रुणद्धि । किं किं न धत्ते शुभमाशु पुंसां, समागमो ज्ञानवता नरेण |॥१०॥ शृण्वन्त्येव न केचिदत्र कुधियः केचिद्विहन्ति श्रुतं, शृण्वन्तोऽप्यवधीरयन्ति च परे न श्रद्दधत्यर्पितम् । एवं फर्मवशा- ||४|| दशुद्धमतयः संसारवारांनिधौ, लब्ध्वा धर्मगुरुं तरंडकममी निन्दन्ति सीदन्ति च ॥ ११ ॥ इति गुर्बष्टकं समाप्तमिति ॥ .. 0000000 -- 5515-05-1551515 ॥ अथोपदेशाष्टकम् ॥ वन्द्या संसार भोभव्या प्राप्तरागामुमानुषं । कषुरुत्पत्तिदुष्प्रापमित्युपदेशाष्टकं वक्ष्ये ॥१॥ वन्यास्तीर्थकृतः सुरेन्द्रमहिताः पूजां विधायामला, सेव्याः सन्मुनयश्च पूज्यचरणाः श्रध्ध्यं च जैनं वचः । सच्छीलं प्रतिपालनीयमतलं कार्य तपो निर्मलं, ध्येया पश्चनमस्कृतिश्च सततं भाव्याश्च सद्भावनाः ॥२॥ संसारापारवारे जननमृतिजले मजमानर्जनौधै-दृष्टान्तैश्चुल्लुकायैर्जिनएतिगदितैर्दुर्लभ मानुषत्वम् । लब्ध्वा जात्यादियुक्तं कलममलमलं चात्र पुण्यप्रभावा-जैनेन्द्रेऽतः सुधर्मे सकलसुखकरे युज्यते नो प्रमादः
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy