________________
| यांत् । तस्य नरामरशिवपद-सुखानि करपलवस्खानि ॥७॥ये कारयन्ति जिनमन्दिरमादरेण, बिम्बानि तत्र विविधानि | विधापयन्ति । संपूजयन्ति विधिना त्रिजगजयन्ति, ते पुण्यभाजनमना जनितममोदाः ॥८॥ एकोऽपि भुवनबन्धु-छिनति भवबन्धनानि भक्तानाम् । दिनबन्धुरिव दिनादौ, कमलोदरबन्धनान्मलीनाम् ॥९॥इति विम्बाष्टकं समासमिति ॥
MARGAREKACA5C
॥अथ गुर्वष्टकम् ५॥ महासर्वसदामुक्ता, धन्या माता न सन्ति च । क्रुद्धी विपत्ति भृण्वन्त्ये-पैति गुर्वष्टकं पठ ॥ १ ॥ महासधरा धीरा, भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोप-देशका गुरवो मताः ॥२॥ सर्वत्रापि च सम्भवन्ति बहवः पापोपदेशमदा, लोकोऽपि स्वयमेव पापकरणे गाढं निबद्धाग्रहः । के ते सत्त्वहितोपदेशविशदव्यापारिणः साघवो, यत्संसर्गनिसर्गनष्टतमसो निर्वान्त्यमी देहिनः॥३॥ सदागमाभ्यासविशुद्धबोधाः, शुभोपदेशाः क्षणमोहयोधाः। प्रणामनि शितपापपकाः, उपासनीया गुरवो विशङ्काः॥४॥ मुक्त्वा कीर्तियशोऽभिमानगुरुतालोभादिकं कारणं, यः सर्वज्ञवचोविचारचतुरः सत्त्वानुकम्पापरः।दत्तेऽध्वान| मतीव निर्मलगुणं खेदं विहायात्मनो, जंतुभ्यः स निहत्य कर्मनिचयं प्राप्नोति मोक्षं क्रमात ॥५॥ धन्या देशाः स च नरपतिस्तत्पुरं ने जनौषा-स्ता गहिन्यः कृतविनुतयः सोऽयमद्धाविशेषः । यत्रैतेषां सदनविततो साधवः पारणायां, गृह्णन्त्यन
*ॐॐॐ