________________
दुःखाग्नेरंबुधारा सकलसुखकरी रूपसौभाग्यभर्ती, पूजा तीर्थेश्वराणां सकलतनुभृतां सर्वकल्याणकीं ॥ ८॥ गन्धैश्चारुविले-13 पनैः सुकुसुमै—पैरखण्डाक्षतै-दीपैर्भोज्यवरौर्वभूषणगणैर्वस्त्रविचित्रैः फलैः। नानारत्नसुवर्णपूर्णकलशैः स्तोत्रैश्च गीतादिभिः, पूजां पूज्यपदस्य केऽपि गुणिनः कुर्वन्ति सौख्यावहाम् ॥९॥ इति पूजाष्टकं सम्पूर्णम् ॥
॥ अथ बिम्बाष्टकम् ॥ __रजतेह मनुजपुस्तक, न यान्ति धन्या जिनाय जिनबिम्बम् । ये कारयाम कोऽपि च भव्या बिम्बाष्टकं शृणुत ॥१॥ रजतमयमुदारं जात्यसौवर्णसारं, मरकतमयमुक्ताशैलनिर्माणमूर्ति । शशधरधवलायां निर्मलायां शिलाया-मिह जिनपतिबिम्ब ये जनाः कारयन्ति ॥२॥ इह मनुजपतीनां चक्रिणामाप्य सौख्यं, दिवि सुररमणीनां केलिमासाद्य सद्यः । पुनरपि नरलोके केवलज्ञानलाभा-निरुपमसुखयुक्तां निर्वृतिं ते- लभन्ते ॥३॥. पुस्तकजिनजिनमन्दिर-विचित्रगुणभेदसंघपरिभिन्नम् । सप्तविधं सत्पात्रं, सङ्घस्य चतुर्विधत्वेन ॥ ४॥ न यान्ति दास्यं न दरिद्रभाव, न प्रेष्यतां नैव च हीनयोनिम् । न चापि वैक- | ल्यमिहेन्द्रियाणां, ये कारयन्तीह जिनस्य बिम्बम् ॥५॥धन्याजिनायतनविम्बविधापनानि, सङ्घस्य सद्गुणपुषः परिपूजनानि । कृत्वा मुखेन भवसप्तकमध्य एव, मुक्तिं व्रजन्ति सुदृशः किल निश्चयेन ॥ ६॥ जिनविम्बं जिनभवनं, जिनपूजां जिनमतं च
555ॐॐॐॐ