SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ अबण्या विधान वनिता यस्य च करे, करालं नो शस्त्रं न भवति विकारः काचदपि ॥ ८॥ निःसाधारणगुणवन-देवो यदि भवति सर्वसत्वे-1 बाभ्यः । शक्तः संसारार्णव-पतितानासुध्धृतौ स इह ॥ ९ इति देवाष्टकं समाप्तम् ।। । : अथ पूजाष्टकम् ॥ ३ . नामापि ये च गन्धैः, पूजा जिनपूजनं च सौभाग्यम् । संसाराम्भोधिगन्धै-श्वार्विति पूजाष्टकं कथितम् ॥१॥नामापि नाम जगदेकगुरोर्जिनस्य, क्लेशाप भवति भक्तियुजो जनस्य । किन्तुल्लसद्विपुलसत्पुलकाञ्चिताङ्गः, पर्याप्तसर्वविधिना विहिता सपर्या | ॥२॥ ये चक्रिरे मलयजस्य विलेपनानि, गात्रे जिनस्य घनसारविमिश्रितानि । आविर्भवत्सहजगन्धसुगन्धिगात्रा-स्ते मानवा |* मृगदृशां सुभगा भवन्ति ॥॥ गन्धैर्गन्धमनोरमैः परिमलाकृष्टालिमालाविलै-दिव्यः कौसुमदामभिः सुधवलैः साक्षात्कृतैरक्षतैः ।। दीपधूपयुतैः सुभाग्यभुजिभिः श्लाध्यैः फलैरंबुभिः, पूजामष्टविधां जिनस्य जन! हे कृत्वा शुभान्यजय ।।४॥ पूजा जगद्गुरूणा -मनन्तभवजनितपातकं हरति । दिनकरकरसंततिरिव, जगतां संतमससंतानम् ॥५॥ जिनपूजनं जनानां, जनयत्येकमपि सम्पदः सकलाः । जलमिव जलदविमुक्तं, काले शस्यश्रियो विपुलाः ॥ ६॥ सौभाग्यं तनुते धनं विचिनुते पापं लुनीतेऽखिलं, दारियं धुनुते व विवृणुते चित्तं पुनीतेतराम् । छिन्ते कर्म करोति कीर्तिमतुलां भिन्ते गदान् देहिनां, सूते शर्म निरत्ययं जिनपतेः पूजा ४ कृता भक्तितः ॥ ७॥ संसारांभोधिवेडा शिवपुरपदवी दुर्गदारिद्यभूभृत-शृगे दम्भोलिभूता सुरनरविभवप्राप्तिकल्पद्रुकल्पा ।
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy