SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ SU अथ सर्वाष्टकम् २ । श्रीपञ्चदेवसरिमि-रुन्मीलितलोचनो लक्ष्मचन्द्रः। रचयति पूर्वजविरचित-सुभाषितोल्लिङ्गनं श्लोकैः ॥१॥ श्रीसर्वज्ञाष्टकं ४|| यथा-क्षुत्तष्णा करकलिता भवयः संसार न रौद्रमहन च । सुतनुसपूज्यो निःसाधा इति देवाष्टकं जयति ॥१॥क्षुत्तष्णाभय- रोषरागजननव्यामोहचिन्ताजरा-खेदस्वेदविषादवंचनमदा रुक्शोकनिद्रारतिः । संसारोदरवर्तिनामसुमतासेष स्वभावस्ततो, नैवं यस्य चराचरस्य जगतः स्वामी भवेदेवता ॥२॥ करकलितामलकीफल-सकलत्रैलोक्यकलितपरमार्थम् । विश्वक्लेशविहीनं, 5|| तमाप्तमाहुर्जिनं मुनयः ॥ ३ ॥ भवबीजांकुरजनना, रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा, महेश्वरो वा नमस्तस्मै | |॥ ४ ॥ यः संसारविकारदरवसत्तिर्विश्वोपकारस्फुरत्-कारुण्यामृतसागरो गुणनिधिविध्वस्तदोषोदयः । निर्वातस्तिमिराणुराशिनिहितक्षोभोमिशान्तक्रिया, कल्याणैकनिकेतनं विजयते देवाधिदेवो जिनः॥५॥न रौद्रं यद्वक्त्रं न च कहकहध्वानहसितं, न मुण्डो रुण्डाली न च निकृतवेषः कचिदपि । प्रसवात्मा नित्यं प्रकृतिरमणीयाकृतिरसौ, प्रभुः प्रत्येतव्यो गुणिमिरखिलस्यापि | जगतः ॥ ६ ॥ अर्हन् सर्वार्थवेदी यदुकुलतिलका केशवः शङ्करो वा, बिभ्रद्गौरी शरीरे दधदनवरतं पद्मजन्माक्षसूत्रम् । बुद्धो वाऽलं कृपालुः प्रकटितभुवनो भास्करः पावको वा, रागाधैर्यो न दोषैः कलुषितहृदयस्तं नमस्यामि देवम् ॥७॥ स | पूज्यः स ध्येयः स च भवति बन्यः स धरणं, स भर्चा मन्तव्यः स हि समधिगम्यः सुकृतिभिः । न यस्मिन्नाड्ने क्सति 5515515 SHAN
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy