SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ चिमा इनोप्युपासनापरवमयुक्तमित्याह परमार्थन इनि किमभिन्न स्यैवमनोजीवस्यब्रह्मणक्यमपासनयोन्यायनेमि टीन. निस्सवानाद्यःअमेदस्यपूर्वमेव सिहत्वानभेदस्वचनत्रभ्रांनिमात्रनयाविधैकनिवर्यचान हितीयेतुस्थिनस्वजीवन २३ ॥ोपनलेवानोभयथोपिकत्रविरुहत्वादपरवखरूपनाशेनापरुषार्थचादित्यर्थः इनोप्युपासनापरचनघटने यनो परमार्थनाभिन्नस्यात्मनोब्रह्मात्मत्वासंभवास्थिनस्पनरस्यवान्यस्यान्यान्मनायोगान उपासनपरत्व स्यवतमयुक्तवान वेदभवति विहाननविभेनिापश्यनप्रनिपेदेकोमोहाकःशोकएकत्वमनुपश्यनत्यो दिनाविद्यानन्फलयो:समकालीनवप्रतिपादनानविधेयज्ञानापूर्वजन्यवेचनदयोगान नेहनानारतीय चवप्रन्ययाश्रवणोननानावस्यानिवधानप्रसंकप्रनिषेधप्रसंगस्पचपूर्वमवदर्शितत्वात नाना भूनस्य कार्यस्यनिषेधेचकारणादन्यत्र कार्यस्याभावेनवाकास्पतन्मिथ्यापर्यवसानाना उपासना विधिपरलस्यनिषेधादेवभेददर्शननिंदायालापरवायोगान॥ विद्योदयसमसमयमेवमोक्षः श्रूयनेश्रुनियुउपासनापरवेयपूर्वव्यवधानानदनुपपनेरिन्याह वेदभवनीयादिनाने हनानाक्लिकिंचनेन्यस्यापिसमलहनिषेधपरचमुपपादयति नहीन व्याख्यानश्वायमिथ्यावादेग्रंथ भवनबह्मशिनानाभ नवस्तुनिषेधलथापिकमिथ्यान्वसिहिर्यावनान्यत्रापिसवसभाव्यतहनिविर्घटवदिनिनवाहकाररणादन्यत्र नियनुभ|| ददर्शनानंदादीपोसनाविधिपरानन्वनन्यरेन्यतुंनत्राह उपासनेनिः॥ ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy