SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ अथवायदिजीवबह्मभेदःप्रमाण नरागोचरः कथन हिनप्रतिभास इनितबाह विवेति नवालवभेदसाधिकेयमित्यर्थः || नापयविगमोपापाभावादितिहिनीयपदोऽसिहिदर्शयन्त्रपक्रमोपसंहाराभ्यासापूर्वीना फलार्थ वादोपपनि लक्षण घडविधनान्पयलिंगानिदर्शयतिनापिदिनीयन्यादिना अश्य इनिअथयेऽन्यथानोविन्यराजोन नेशप्पलो भवनोन्यूनयेअतः उनान कर ज्ञानात व्यनिकेमान्यथामनोभिन्नःपरमेश्वरः अहंचनस्याटिनसंसारातिभेदेन परमेश्वरविदुः नेतन्यराजानः संनलदधीननयाखाराज्याभावात् क्षणलोकाः भवनिपुनरानिलक्षणामुलिनमान विवप्रति विवयोरिवमेदावसासोपपतेश्चनापिदिनीयानाबमसीनिनवान्दोम्यासादनेनजीवेनेनिवार्थवादोपादा नादथये अन्यथा नो बिदुरिनिभेददर्शनानंदनादेशसंपल्यतनिफलम्भवणादेकमेवादिनीयूमैनदास्यामिनि चोपक्रमोपसंहारयोरेकरूयापूर्ववान्यदादिष्टानेम्बापवादनाना अन्याया ब्रह्मासिसबाहम विष्णेयोन्मादेवनारयारलेसड्वसर्वभवानीत्यादिनाबादेकायेनोपर्यावगमान हास्यविजिवादिनिन निशाकमान्मदिन नमसः पारदर्शयनिभिद्यनेहदयग्रथिब्रह्मवेदनोवभवनोनिविद्यायाधिशानिहनि महात्मभावफलकाचशेवगान उपाशनाविज्ञानस्यामभागाबादविद्यानिवर्नकन्यायोगान मधुमन्सुरूसंसंसाश्चमनियन इनिभेनिंदानावयादित्यर्थःसूबंशांदोग्यचौलिंगादिदर्शयिन्याहदायपकेऽपि । पनि न्यानापोनि. मनोयुपासनापरवेमक्य नास्तीच्या नावावन्यादिनाजपासनाविविधैव अवलोपिलिमित्यावर জলিল সাংবালি অথবাখাভিত্মিবিশ্বাসঘলখাব্বিালানি यवसायातनाविधेयावानमितिः नाहि मिनिः पुरुषाधीनान्मालाभावावधीनखानस्मादपासनानाविद्यानिवर्मिक
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy