SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ चित्र. नकेवलं शुत्यंनरे अंतर्यामि ब्राह्म या एवात्मभेदी निराकृतइत्याह अंतर्यामीनि ननुनार्हिय मान्म निति सुन्त्रिन्यान्येश्वर यो टी.न. राधाराधेयभावस्यका गतिरित्यचाह श्रात्मनीति यथाहिघटा कोशे महा का शोवर्तन इति व्यपदिश्य तेन स्वरूप नया ने । नोगतावादनएव च महा का शाधीनो घटाकाशद निव्यवहार न दनानोपाधिकजीवामनः स्वरूपचारमा न्मानचा निष्ठ त्रिनिन चियमयतीति चपरमेश्वराधीन नाप्रतिपादना थी ये व्यपदेशइत्यर्थः किं च त्वन्यसेपि न मुख्य र्थः संभवनिनि २३ अंतर्यामिश्राह्मगोचनान्योऽनो सिद्रा मान्योनोति श्रोने न्यान्यभेद निराकरणान् पश्चान्मनिनिष्ठनि नियोपाधि कस्यात्मनो घटाकाशश्यमहाकोशाधीन चव स्वानुराना न्याधीननामात्रप्रतिपादनपरत्वान् श्रन्यच्या नित्यव्या गावातंत्रयापर स्वराधाराधेयभावानुपपत्तेर नेगी का राजश्व नेरानर्थका प्रसंगान नचन त्वमसोन्यापास नापरेनथात्वेप्रमाणाभावान् तथाहि किं प्रमाणतिर विरोधादयामनापन मन स्वो येनान्यविगमोपायाभा वान् नाद्यः जीवब्रह्मणेोः प्रमोशन रोगोचरनयान में दस्या पिंप्रमांगीन रोगोचरत्वात् ॥ " न्यद्रव्ययोः परापरात्मनोः परस्परा धाराधेयभावानुपपत्तेः व्यापित्वाच्च न कुंडुवदर न्यायः नरमादनि छतापिनैरर्थका नि हारायोपरिहारार्थः स्वीकर्तव्यदूत्याह अन्यथेति श्रन्यतरस्वोक्तान्यथासिद्धिपरिहरति नचनन्दमेसी नियदिजीवब्रह्मणोर्भेदः प्रमोशनगोचरस्त है। कत्वना हिये मागो रेवोपदेशाविरुझेनननदस्तीत्याह जीव हा रिति ननुपर मेम्बरविरुद्वेधा विनयानाकर्मा मोनो दुःख्यमिनिभेदप्रतीतिरस्ति नस्तद्विरुद्वायमागम इनिनचाहविवति ॥ न
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy