SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ साधमा करोनि शिकवा यास्वान्मभेदेश्रुनयः पूर्वप सिसोदा रहना लामां कल्पितभेद विषयनयान्यथासिद्धिमाह हा सुपर्णेन्या देवेति ननु स्त्रो को पिप्रत्यक्षाद्यन्यनयो नि दिन विशेष निनन्सिद्धत्वेपि प्रामाणिकत्वमेवापन निइत्युक्तेन दसन देहान्मभावा दो व्यभिचा रादित्याह लोक सिपोनि पानु सुखा दिव्यवस्था न्यथानुपपतिरुक्तानां परिहरति व्यवस्थेनि दुर्निरूपनामेवेदर्शय । तिव्यवस्था शब्देनेति श्रत्रकिं भिन्नधमरणीय गपदेकत्राव स्थानान रधिकरेगासधकान ||रणामुऋविधानुपपत्तिरून विरुद्धधर्माणामु धानुपपत्तिरिति दूषयित्वाद्विनौयं दूषयतिभिः हासुप रोम्पा देवलोक सिद्धभेदानुवादक लान्। लोक सिद्धपि भेदस्संदेहात्मभाववत्सवितुः दिवसप्रामाणि प्रसंगान्। व्यवस्थानुपपत्तेश्वदुर्निरूपन मानानधा ना परस्पर विरुधमनविरो देमे वेदनाशिरसिमेसु प्रनियु‍ ननीये शाह परस्परे निकोप विरोधः सुखादीनां किंसहा नव स्थानं किंवावध्यघानकभावः उनभावाभावरूपलं आये। माह सहानवस्येति ननुकथ मणुपरिमाणस्य मनसः शिरः पाद प्रदेशाभ्यां युगय संबंधः येननमन्प्रदेशवा स्वयोर्युगपदुत्पतिः स्यादतो समानाधिकरशाह मे सोन्यन्न सु रेवडः स्वयोर्भीतिरेव यौगपद्यमनीनिरितिनाहरणपि धारणस्येति गिंद्रियं हि निखिल शरीरव्यापकम्या युगप की नोरमा म्यां सचिकृष्ण ते न चैकेन मनसाधि श्रीमचाभ यविषयज्ञानोत्पतौयुगयसुखदुःखयो हन्या दोन विरुध्यते न्वग द्वाराचे युगयत्सन्निकर्षाचा नादुभयनिष साधकत्वाना व्यवस्थाशब्देनधर्मभेद प्रसाधकन्नान् भिन्नाधिकरण धर्मभेदाभिधाने चान्योन्याश्रयला सहचान महानव ॥स्या सिद्धेः एकत्रित्रष्याम्य निया भवान अणुपरिमाशास्य मनेो युगमा सुख 'सामग्री संप च्या समुत्पद्यनइत्यर्थः ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy