SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ चित्र एवमविद्याश्रयं निरूप्यताहिषयंनिरूपपति ननुभववेवमित्यादिना ज्ञायमानेविषयेत्रविद्यान संभवनीयुक्तंपूर्वी टी-न पसिरानसिहमित्याहमानजानामानि यथाचतानाज्ञानयोभिन्न विषयनासंभवा नयोपपादितंभावरूपाताने वादे किंचविद्याविद्ययोलावन्ममानविषयवतव्यमिनरथानिप्रसंगान नचजगद्विषयिणीविद्यासंभवतीति वि ननुभवत्येवूब्रह्माश्रया अविवानस्पाश्चकोविषयः किंस्वयमेवब्रह्माउनदेनमभयंवासर्वथाय्या नुपपनसर्वज्ञस्यतनहिषयज्ञानेसनिनत्रनत्राज्ञानासंभवादिनिचेन मैवं मानजानामित्वकमर्थनजा नामोनिचावभासमानेपिविषयेतस्याःस्वानुभवसिहत्वानाजडस्याविद्यानिर्मिनत्वेननदिषयविद्यानुपप नौतनिवाविद्यायास्तत्रासंभवाञ्चजीवाश्रयाविद्यायक्षोझाविनालदोषास्तदनंगीकारादेवपरास्ताःयत्न सवाविद्याश्रयाचेविड्दविहरुशिष्यवंधमोक्षव्यवस्थानस्यादिनिन्दसेन्यावद विसर्वव्यवा स्थानांस्वप्नवदपपने निशतायानसानकाचिदपिव्यवस्थानचाविद्यानिर्मिनस्सगरोः कल्पिनन्न विद्यावत्यानपपत्तिःखनवविद्यावतयैवकल्यनोपपनेः॥ षयंचैनन्यमेवाविद्यायाअपिविषयइत्याह जडस्पेनिसवंत्रमाश्रयत्वपक्षोक्तदूषणानिपरिहत्यजीवाश्रयत्वपक्षो नदीबाननंगीकारेणपरिहरतिजीवेनि दूषणानरमन्यूषयति वित्यादिना नत्र किमनिहायामविद्यायव्यवस्था उभावःनित्तायांवायांद्येप्राहायावदिनिहितीयेमाह नित्तायामिनिः॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy