________________
ननुभवतुवप्रवद्दियावनोगुरोः कल्पितत्वनापिकल्पितस्यार्थक्रियानुपपनिस्तथापिपरमार्थः कोपिननिरूपिनःस्सा नननच्छिख्याणामपिवस्व शिष्यगुरुनयाकल्पिनत्वादियुक्तदोषोपरिहार्य इतितत्राह नचगुरोरितिशिष्याविद्याका ल्पितोगुरुरिनिवदनामस्माकंशिष्यशब्देनकिमवछिन्न चैतन्यमभिप्रैनमित्यवुध्यनभवान अनवछिवंवाआये
नगुरोःशिष्याविद्याकल्पिनवेशिष्याणामपिस्वीयस्वीयशिष्याविद्याकल्पिनन्तानकोपिपरमार्थः स्यादिनिवाचविकल्पासहवान गुरुशिष्यादिशब्दैः किंकेनचिन्यरिछेदेनकवलोकनंचैनन्य मभिधीयनेकिंचानिरस्तसमलभैदनायापरिछिन्नस्यपरिकल्पिनाचादेवाविद्याश्रयत्वानपपने हितीयेतसिहसाधनंयस्मादेस्माभिरयेनदेवाभिधीयनाविध्वसमस्तविकल्पचिन्मात्रमेव ब्रह्मा स्वाविद्यापरिकल्पितालनहिकल्यान्ययन संसरतीनिताहशमेवचाकारमभिप्रेन्युगुरुरिनिशि ख्यइनिचाभिलप्यते। नतुपरिछिन्नंकचनाकारं नान्यरिछिन्नानामविधाकथनर्हिमदविद्यार
निर्मिनस्वमदविद्यानिर्मिनस्वमिनिवादिप्रनिवादिनोरन्येषांचकोलाहलइनिचेन ॥ ॥ |नधिगनपराभिसंधिण्यस्मान् नद्यस्माभिरविद्याकल्पिनस्पचिदवछेदस्थाविद्याश्रयत्वमभ्युपेयनेकतहिशिष्य शब्दार्थः अज्ञानमात्रमनवछिन्नेचैनन्यमित्यवगछनुभवानहितीयेनिश्प्रसक्तिनदेनदभिप्रेन्याह विकल्पासह
न्वादिन्यादिना अनुभवविरोधैशंकने नचेन्यरिछिन्नानामिनि ॥