SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ चिदेकाश्रयतां मन्वान स्वमम विरोधय सो दूरघुतइत्याह नदेकेति मनुयदिना विद्याया विज्ञानेन विरोध स्त्रर्हिनेन | नविनिययेनेत्यनिमे से ब्रह्माश्रयवादिना मिति नत्राह नचाविरुद्धेति यद्यपि रूप चैन न्यन निवर्तकम विद्याया दा श्रयत्वातप्रकाशकत्वात् नित्यनिनिश्गाज्ञन थापिवा काजनि नब्रह्मा कार चिन इति फलका रूढचैतन्यनच्छायो पेता वा चित्तवृत्ति र विद्या निवर्तिका बुडी हो वोधो वोधे हा बुद्धिर्वाच्य विद्या निवृत्तिहेतुरिनि हिडा इतिभावः विज्ञान स्पेनिश नदेकाश्रयस्यनेनसह विरोधासंभवान्नननोयोपि नचाविरुद्धत्वादनिवृतिः वेदांनवाया जनितेन मौकाका रेशा विज्ञानेन नदव ने नवा चिन्प्रकाशेनतनित्पुपपत्तेने चविज्ञानस्यनिवर्गकांनरा भावाद निरतिः भावेवानन्निवर्त का नरस्याभ्युपगंतव्य वादन व स्थैनिवाच्यं कारण निज्ञयैवन निहने रष्यत्र सिद्धत्वात् नच का पैशा का रास्था निवृनिः संस्कारेशान ज्जनकस्य ज्ञानस्य रमः निमज्जन करारका ानानश गान ल चानभवनान : कदलीफलो हमेन वा कदलीकांडादेः प्रायदर्शनाञ्च ॥ ६ ॥ तःकरण परिणामध्येत्यर्थः नन्व विद्याकार्येशांनः करा परिणामेन कथं कारण विद्यानिव निरविरोधान् नहिजानु घ टेनम चिवर्तमानास सरीति नत्र ली कि कप रीस का गांव हुशः संमनलादित्याह नचायेोग्यादिना ननु निर्मित ! निवर्तक विष्पसमवा विनिवर्तकांचन हुजु मिति नत्राह श्रपिशब्देनेनि प्रयोपादाननिवर्त्तक चंनदृटचर मिनिब्रूयानेश ह कदलीति ॥ ३ ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy