SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ चिन नस्याय्यविद्यावस्थायामियंकल्पनेनि वक्तव्यसाचोत्पन्न विषयाध्वस्लेतिशिष्यकल्पनैवनास्तिकथमनुशिष्यानाभवत|| दी-न तथाप्यधिगनपरमार्थवाच्छिख्यादितावंजाननथाकमुपदिशेदित्याहनच्चायुक्तमित्यादिनाएवं गुरुशिष्यव्यवस्थानुपप निमुकाबहमुनव्यवस्थानुपपनिमय्याह किं चेन्यादिनाननपूर्व विद्यैवनोन्पत्राननोपपत्रः संसारकादीनोतविद्योन्यनिशा नचायुक्तंनस्यस्खा मनोमुक्तिनिश्चिन्वनः स्वयनिरेकेणनेयामभावंचपश्यननदपदेशार्थप्रत्ययोगात प्रहनीचूमन्मुक्तीवा सिमास्वंमायत्रंकुरुमक्रयइत्येवोपदेशप्रसंगान किंचानादीससारेकचिन्म तिरामीनवायाधेनेदानीसंसारोपालभः स्यादान्मोनराभावाहितीयेपिकथभविष्यनीतिप्रत्यार शानचविद्याभावान्पूर्वममुनिमकवामदेवप्रभतीनामविद्यमानाविद्याऽन्यस्यभविष्यतीति प्रत्याशा संभवान। गुरुसंप्रदायाभावाचस्मादेकात्मवादेवंधमोक्षव्यवस्थान पत्तेःपारमार्थिकरवान्मभेद:समाश्रयणीयः।प्रयोगेश्वा ओन्मा आत्मप्रतियोगि कान्योन्याभाववान॥॥ समर्थवादमात्रमिनिनवाह नुचविधेति किंचपूर्वकस्यचिदपिचेहिद्यानोन्यन्नानहिंगरुसंप्रदायाभावादद्यापिविद्यानात्यो । नेनिनिरर्गयस्यैवसंभवादनिक्षिप्रसंगदत्याह गरुसंप्रदायेनिनदेवमविद्याश्रयानिरूपदविद्याधीनोजीववह्मणोजीवाना चभेदइत्यसंवहनापारमार्थिकरवान्मभेददन्याहतस्मादिनिघटोन्योन्याभावत्वेनसिहसाधननायरिहारायान्मप्रतियोगिक सात्मनोभिदातरत्यर्थः॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy