SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ भेदमात्रसन्यान्वयनमानमाह आत्मनिष्ठति अतिरिक्तत्वमधिकरणावं सिद्धसाधनतापरिहारार्थमिथ्याभेदानिरि केन्युक्तं अप्रसिदूविशेवयानानिपर्थमात्मनिष्ठपदानन्वेकोदेवःसर्वभूतेषगूढःसर्वव्यापीसर्वभूतानरान्मेति सर्वभ नानामनरात्मत्वमप्यस्यकीय॑नेसचक्षेत्रज्ञरवेनिकथमसेश्वरविषयनाइत्याशंकांना मिनयातस्यापिनन्संभवनी|| आत्मनियमिथ्याभेदानिरिक्तभेदवानलक्ष्यन्वाइटवन। नचैकोदेवःसर्वभूनेषगूढइत्याद्यागमा बिरोधःतस्पेश्वरैकवप्रतिपादनपरवाननचनत्रसर्वभूनानरामावविरोधस्तस्यैवेनियामक नयासर्वभूनानसवस्थानानातथाचनिःययात्मनिनिमुन्यात्मनोनयमामानवेदयस्पात्माश गरयात्मानमनरोयमयत्येवेनआत्मनिर्याम्पमृतइनिएकण्वनुभूतात्माभूनेव्यवस्थिनःएकधार चवदृश्यनेजलचंद्रवदिनिस्मतेरपीश्वरपरत्वानस्यकायव्यूहनिर्माणोनवहधाभावस्था प्युपपनीनन्वमसान्याधैकात्यायदेशसचापासनापरवाना॥ निधिरित्यर्थः। न्याहनचनवेनिनन्चेकण्वतभूनान्मेनिप्रनिभूनभेदेनप्रतिभासमानजीवात्मनामेवैकाप्रतिपादकास्पनिरस्लीनिनवाह एकावेतिनन्दीश्वरस्यकन्नाकथनत्रवहधारश्यनइनिनिर्देशोपपनिलवाहनस्पेनिनननन्तमसीनिमकृतिविलसणेश्वरान्मार नाश्वेनकेतूपलक्षिनजीवस्यप्रतिपादयाननकर्यजीवभेदलेवाह नवमसीति भिवेपिपरमेश्वस्यभेदधिःकर्नयायोषनीवा
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy