SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ तर्हिय्या गुणावत्वद्रव्यत्वयोरेक आत्याधिकरणांत था चाप्येकमधिकरगांवक्तव्यंतत्किंचिन्मात्रं किंवा अविद्या विशिष्ट मिति विकल्प दूषयतिनही त्यादिना दूधगानरेवाब्रह्मवदिति इष्टसिद्धिकारमनम ड्रावयति अथेनिगुर्वादिविभागा भावमेवप्रपंचैयति नथाही त्यादिना यद्ययुत्पन्न विद्यतयागुरोर्मा याना स्तितथापिशिष्यस्याविद्यास्ति अनुत्पत्त विद्य तये विद्यावत जी वाचयोचिन्मात्रं किमधिकरणामुना विद्याविशिष्टं श्राद्येत्रह्मण्येवा विधेनि प्राचीन दोषा मुगः द्वितीयेपुनरविद्यावन्येवाविद्येत्यात्माश्रयः । ब्रह्मवज्जीवस्या ना दिल्वे चनब्रह्ममनिविवना ॥ त्रयत्र लै वाविद्यया संसरतिवविद्ययाच विमुच्यनइत्युच्यन् निदान स्पे कन्वा च विविदुरुशिष्य वधू मोसा दिव्यव स्थाः स्युस्तथा हिपदिनो न्यूना विद्याकरला गुरूरान्मातराभावाद्यद्यन्यन्ना के लदा शिष्यः सर्वमेवविलेपा ने मायाविनिर्मिनोगुरु शिष्यो स्तर वेनिचै चोन्पन्न विद्यस्यमायानुपपतेः शिष्या विद्याविनिर्मिनोगुरु रिन चैनानन्त्र विद्यानिर्मिनस्य जडत्वेन विद्यावन्त्वानुपपतेः। दृश्यतस् वा विद्या निर्मिनस्य गुरुत्वस्व इतिचे ज्ञातहि शिष्या विद्याविनिर्मितस्वगुरुत्वनखनस्यापिशिष्य स्वस्त्वीय स्वीयशिष्यप्रतिगुरुत्वन नवद विद्यार विनिर्मितत्वान्नको पिपरमार्थः परमात्मनया निरूपितः खान्। यच्चाहः खात्मानमेवक नभेगुरुः शास्तीति ॥ स्वाद विद्या विभिनएवत हुरुर्न च कल्पितस्योपदेष्टत्वानुपपत्तिःखान्प्रवदुपपत्तेरिनिशंक ने शिष्या विद्येति एवंशिष्यावि विनिर्मितो गुरुरिनिपसंदूषयित्वा गर्व विद्या विनिर्मितः शिष्यनियोदूषयनियचाहुरिति ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy