________________
४
विप्र. नित्यज्ञानेति । यथा हि जीव ज्ञानेच्छा प्रयत्नानाम नित्य त्वय्येश्व र ज्ञानादेर्नित्य त्वं इंद्रियादे हेतु ज्ञानस्पचन ज्ञानादिमात्रंप्रति श्री. व्याशिः किंनुनहिशेषंप्रती निभवद्भिः कल्प्यते न कस्य हेतोः । योग्यत्वे सत्यनुपलब्धैरभावात् । अनन्यथासिद्धश्रुति समर्पि तत्वाच्च तथा चापि स्वरूप भूत सवं स्य नित्य त्वेष्यविद्यानृतन या संसार दशायामुपलब्ध मयोग्या तिबलाच्च नापला यसंभव इति खंडल कार्यः । अपिचेोपलभ्यतएव संसारदशा या मपि नित्य सुखमित्याह विषयाद्यभावेपी ति । यान्व त्रानिम
नच नित्यसुखस्यानुपलब्धिर्वाधिकानिन्यज्ञानवदुपपत्तेः सुखस्य विषयेंद्रियादिजन्यन्व व्याप्तेश्च ज्ञाने छादेर्जन्य त्वव्याशिव देवनिरसनीयत्वात् श्रन्यव भैन नित्य न्वांगी कार स्योभयत्रापि तुल्यत्वाद्विषयाद्यभा वैपित सोत्थितस्य सुखमहम खा समितिसुख परामर्शदर्शनाच्च नचदुःखपरामर्श स्यापि सत्त्वान्नित्यदुः खरूपत्वमपितुल्यमितिवाच्यं नित्य दुःख रूपनायामान्मनः परम प्रेमास्पदत्यव्या कोपान् नचदुःखाभाव व्यभिचारादिदम साधनमितिवाच्यं तस्य सुखशेष तयापरमप्रेमास्पदत्वाभावान् परम प्रे मास्पदत्वानुपपतिरस्यात्मनः सुखरूपत्वप्रमारां ॥
प्रेमेति॥
मूसक्तिरुक्तानां परिहरनि नचेति । परप्रेमास्पदत्वमेवदुः खरूपतायां न घटनइत्यर्थः श्रत्रपदुक्तं दुःखाभावेपिपर्प्रेम्णो द र्शनात्र सुखरूपता साधकं परमे मा स्पूदत्वमितिनत्राह नचदुःखे निःनिरुपाधिकत्वंहि प्रेम्णाः परत्वं नाम नथाच सुखशेष दुःखा भावे कथं परत्वमित्यर्थः । एवं परामर्शान्यथानुपपन्या सुखरूपत्वमुक्तं संप्रतिपरप्रेमास्पदत्वानुपपनिरय्यत्रममा रामिन्याह पर