SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ | स्पादेवंयद्येवमेव सर्व ताकि कारणां संमतिः सेवनुनास्तीत्याह मैवं सर्वेति । ननुन र्हिकस्यापिमुक्ता अभिवृत्तिर्न स्यात्सर्वेषामात्म निक्क स्वभाववशं कयेति तत्र श्री वस्त्र भीयंपरिहारमाह नचैव भिनि। सिद्धसाधनता मेव विशदयति नहीनि ज्ञानाजा नक संस्कारे त्या दिपसंदूषयति तृतीयमपीति चरम दुःखध्वंसः किमनागतः साक्षान्क्रियने किंवा वर्तमानः नाद्यः योगप्र मुख्यार्थबाधकाभावान् ॥ मैसूर्वमुपगी कारवादिनंप्रति एवं पर्यनुयोगायोगान् कंदली का मूलीलावती कार प्रभृतिभिः कैश्विवैशेषि कविशेषः सर्वमुक्तेरनंगीकारात् केषां चिदान्मनां संसार्येक स्वभाव नांगी का रात् नचैवंस निसर्वेषां तथा त्वाशक या मोक्षसाधनाननुष्ठानप्रसंगः शममो परमतितिक्षा दिनामु मुसु चिन्हे ननु नि मिद्धेनन थान्दशंका निवृतेः व कानुमानं पुनः सिद्धसाधनत्वादुपेक्षणीयं न हिमुक्त स्पेदुः खनिनृनौकविप्रतिपद्यते तृतीयमपिमोक्षलक्षणम संभवित्वदोषेशा निरसनी संयोग प्रभावनियम निराकरणान् श्रनागतदुः खध्वंसस्य साहसात्कर्तुमशक्यत्वान्चर मदुःखध्वंस दशायां विज्ञान स्पापिविशेष गुणस्योच्छेदस्यां गी का रान प्रियस्पर्श निषेध श्रुतिस्तुवैषयिक सुखनिषेध अन्यथा यस्य परमानंदः यो वै भूमानन्सुखमिति सुखरूपता प्रतिपादकश्रुतिविरोधान् नवा सामुपचरितार्थच त्वर्मिनिभावः॥ भावनियम निरासेना नारान साक्षात्कार नियम निराकर णादित्याह योगेतिद्दिनीये प्राह च रमे नितिनः साक्षात्कार विषयोः । वध्वंस इत्यं शोऽसंभवीन्य र्थः । यातदुःखनिवृत्तिमात्रमेव मो सइत्यत्रश्च तिरुदाहृतानामन्यथ युतिप्रियस्यर्शनि । मुक्तिदशायामा|| नंदप्रतिपादकश्रु निराशेर्मुख्यार्थ प्रच्यवनेनोपचरितार्थ व कल्पना द्वरं प्रियस्पर्शनिषेध स्प वैषपिकप्रियस्य शनि या संकोच मात्र
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy