SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ दूदानीं पर प्रेमास्पदत्वस्यैव कल्पकं साधयति श्रन्नइत्यादिना शरीरेति शरीरस्पयउपधानः हिंसान ज्जन्यंददुः खेनद्र या | देवयं प्रार्थनेत्यर्थः । ननुदुः खखभावादेव भयजन्मे तिनत्रोह नहिदुःखमिति। पर मै मास्पद विशु निमप्याहू नदेन दिनि । तदेनदा मन पुत्रापि प्रियतममिन्याहि दारण्यक शु ने रर्थः । भवतुनर्हिदुःखाभाव वा दिनिनचा है नच दुःखैति । असुन र्हि दुःखा ||भावाश्रयनये तिने त्याहः दुःखेनाने साधननयेतिदुःखाभावसाधननयेत्यर्थः अनएव निरुपाधिक नादित्यर्थः । मुख स्पापी ग्रान्मनः प्रेमास्पदनायां न कस्यचिद्विवादः मानभूतं भूयासमिन्यान्यन्याशियो लौकिक परीक्षक रामनन्वाना नचेपमाशीः श रोपचा नजन्म नौ दुःखादिभ्येनो न पुनरात्मानमानंदमन्यमानस्ये नियुक्तं शरीरोपधात्नजन्मनोमयस्याप्यात्मनः प्रेमास्पदव मैनानुपपतेः नहिदु: खंडः खनयाभयहेतुरन्य पिनथाभावप्रसंगान नरेन न्येयः पुत्रादितिप्रेमास्पदत्वशुनेश्व नचदुःखाभावनयात्मनः प्रेमास्पद भाव रूपेन्दान् नापिनदाश्रनयादुःखदशा या मय्यात्मनिप्रेमोपभात् नापिनन्सा धननया साधनेप्रेगोनिक पाचिकत्वासंभवान् श्रनस्वनसखसाधन नयापि सुखस्याप्यात्मार्थने यामे मास्य दन्यान् श्रनः सकल लौकिक वैदिक सुख गोचर मे गोतिशयी स्वान्म निषेमा निरनिशयसु र गोचर में मसमाना ऐवात्मन्यव कल्पनइत्यर्थापत्यात्मनो निरतिशय सुख स्वभावत्व सिद्धिः प्रयोगकुंभः कुंभेनरा चि कामश्वान्यान्यःम साध्यानां कुंभवेन यदिन्यं तथाकुष्मान रंयथा २ कुंभीयमेन दिनानान्मासु खान्मान्यः कुंभन्ना न्संगतिय वकुं भवन् ॥ ति। तथापि कथंनिरतिशयन्नमित्यनव्याह अनइनि अप्रकाशमानस्वरुषार्थ भवतीत्यनहं समानइति स्वरूप सुख सावन मानमप्याह । कुंभति । त्र कुंभनिशेषः, यशः श्लोकं नि खोनि कुंभोय मिति श्राणं कुंभ एन कुंभन रवि सत्यनात्मवानधिकरणादन्यः कुंभावा कुंभांनर व दिव्यर्थः ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy