________________
नदेवदुःखनित्र तिरेवमुक्तिरित्यनुमानैरुपपादितं संप्रनिश्रुतिमपितत्र प्रमाशाय निदुःखे तिचा वेत्यवधारणे अशरीरंचसं प्रिया प्रियेन स्पृशन एवेनि दुःखवन्मुखस्पापि प्रतिषेधान् दुःखनिवृत्ति मात्रमेवमुक्तिः नूपुनः सुखसंपत्ति रपीत्य वसीयत इत्यर्थः स्यादेतन संतिमुक्तौ सुखप्रतिपादिका पिश्रुनयस्ताः किं मनप्र गीता इति नत्राह योवै भूमनियोनामादिभ्यः प्राणानेभ्यः परत्वेनप्रति पादितः सत्याख्यो भूमान त्सु भूमशब्दस्य पुलिंग त्वेपिविधेये सुखापेक्षयान दिनि निर्देशः वैन्यवधारणे। एवं छांदोग्य तिमुक्कावाजसनेयके श्रुतिमप्याह एषइतियः सुषुप्त्यादावपरिचिन्न आनंदः प्रतिभासतेय बोस्यान्मनः परमंउत्कृष्ट ।
दुःखनिवृत्तिरेवमुक्तिरित्यत्र चाशरीरं वाव संतन प्रियाप्रिये स्पृशन इत्यादयो वेदांताः प्रमाशां प्रियशब्दाभिधे यस्य सुखस्यापिनिराकर णान् योधै भूमान न्सु खमे बोस्य परमानंद इत्येवमाद्यास्तुश्रुनयो दुःखाभावविषय थोपचरितार्थाविषयाजन्य मुखे स्पा दृष्टचरत्वात् नच सुझेोत्थिनस्य सुर महम खाप्स मिति सुख परामर्शदर्श नाद हटचरल्म सिद्धमिति वाच्यं पित्रा पहनेंद्रिय स्पटुःखमहमखास मिनिपरा मशीन दुःखस्पापिनिन्यता प्रसक्तेन च परम प्रेमास्पद ज्वादान्मनः सुखरूपता नुमेया दुःखाभावेव्यभिचारात् ॥ "
नंदइत्यर्थः ननु किमिनि मुख्यार्थः परित्यज्यते असंभवदर्थ त्वादित्याह विषयेनिनन्वदृष्टचरत्वम् सिद्धं सुप्तोत्थिनेनपराम्। श्यमानत्वादितिनत्राह नच सुप्रेति ननु माभूदर्थापतिरनुमानं तु भविष्यति तथाहि आत्मा सुखं परम प्रेमास्पदत्वात्सं प्रतिपन्नस खवन् व्यतिरेकेादुःखवदितिवान चाहनच परमप्रेमेनिम्ति हिदुःखाभाव स्पा पिपरमप्रेमास्पदत्वं न च तत्र सुख शेष नये निवाच्यवैप " त्यस्य सुवचन्वान् नच सुखरूपवमिन्यनैकांनमित्यर्थः ॥