SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ ४ चि. प्र. प्रयोगश्चेति अयं देवदन एतद्देवदन निष्ठः खसमान काली न्दुः खध्वं सातिरिक्रुदुः खध्वंसवान्दुःखित्वानू चैत्रवदित्यनु टी.न. मातव्यमित्यर्थः लक्षणांनर माह रात त्रिदेति रानदेवदननिष्ठो यो दुःखप्रागभावस्तेना समान काली नोययनन्निनुः खध्वं । सः सरतन्मुक्तिरित्यर्थः श्रचापि सांसारिकेन दुः खध्वसनिव्याप्ति परिहारायै नन्निखदुःखप्रागभावासमान काली ने न्युक्तंसं सारदशा या न्यस्य मानदुःखप्रागभाव समान का लीनो हिदुःखध्वंसः अत्रापिप्रयोगं दर्शयनि एवं विधेनि अयं देवदनयनन्नि ५ प्रयोगश्च देवदत्तोयमेवंविधूडः खं स्वान्दुःखित्वाञ्चैत्रवन्। एन निद्युदुःखप्रागभावासमान का लीनेन विदुः । सो स्पमोक्ष इत्यपरे एवंविध साध्येपिदुःखित्वादिनिप्रयोगः पूर्ववदेव। अन्येनुज्ञानाजनक संस्कारजनक जन्म साक्षात्कार विषयो दुःखध्व सोमो दाइ निमन्यते नत्र साक्षात्कार विषयो दुःख ध्वंस इत्ये नक्ष सांसारिक दुःख ध्वंसे नि निज्ञानाजन केन्पादिना विशेष गोन साक्षात्कारो विशेष्यनैनित्रजन्यपदेनेश्वर साक्षा काव्यावर्त्यनेन स्पापि सकलजन कन या ज्ञानार्जनक‍ निकल्वान् वस्तिच ज्ञानाजनक संस्कारजनकांच चरमसाक्षात्कारस्य दुःखध्वंस यस्पनदनं नरं मनोज्ञानांतरानुदयान् ॥ (मृदुःखप्रागभावासमानकालीनदुःख ध्वंसवान् दुःखिलान्पुरुषांनखदिनिप्रयोगन्यर्थः ज्ञानानन केनिज्ञानाजन कोयः संस्का रस्तज्जन को जन्यश्वयः साक्षात्कारस्ते नविषयी कृनोयो दुःखध्वंसः समोदाइ नियोजना स्वयमेव विशेषणानां कृत्यमाह नत्रेत्यादिनाननुभावना संस्कारस्यायं खभावः यत्स्मृतिजनकत्वं कथं ज्ञानाजन के संस्कारजनकत्वमनोऽसिद्धिलक्षणा स्पेति नत्राह प्रस्ति चेति प्रयोगस्वयं देवदत्न एतद्देवदन निष्ठ ज्ञानाजनक संस्कारजनकजन्य साझा न्का र विषय दुःख ध्वंस वान् दुःखित्वान्संप्रतिपन्नवदिति ॥
SR No.600389
Book TitleTattvapradipika Nayanprasadini Tika
Original Sutra AuthorN/A
AuthorChitsukhmuni, Pratyayaswarupmuni, Nirmaloddhavsinh
PublisherNirmaloddhavsinh
Publication Year
Total Pages692
LanguageSanskrit
ClassificationManuscript
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy